Sanskrit tools

Sanskrit declension


Declension of नवोदय navodaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदयम् navodayam
नवोदये navodaye
नवोदयानि navodayāni
Vocative नवोदय navodaya
नवोदये navodaye
नवोदयानि navodayāni
Accusative नवोदयम् navodayam
नवोदये navodaye
नवोदयानि navodayāni
Instrumental नवोदयेन navodayena
नवोदयाभ्याम् navodayābhyām
नवोदयैः navodayaiḥ
Dative नवोदयाय navodayāya
नवोदयाभ्याम् navodayābhyām
नवोदयेभ्यः navodayebhyaḥ
Ablative नवोदयात् navodayāt
नवोदयाभ्याम् navodayābhyām
नवोदयेभ्यः navodayebhyaḥ
Genitive नवोदयस्य navodayasya
नवोदययोः navodayayoḥ
नवोदयानाम् navodayānām
Locative नवोदये navodaye
नवोदययोः navodayayoḥ
नवोदयेषु navodayeṣu