Sanskrit tools

Sanskrit declension


Declension of नवोदित navodita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदितः navoditaḥ
नवोदितौ navoditau
नवोदिताः navoditāḥ
Vocative नवोदित navodita
नवोदितौ navoditau
नवोदिताः navoditāḥ
Accusative नवोदितम् navoditam
नवोदितौ navoditau
नवोदितान् navoditān
Instrumental नवोदितेन navoditena
नवोदिताभ्याम् navoditābhyām
नवोदितैः navoditaiḥ
Dative नवोदिताय navoditāya
नवोदिताभ्याम् navoditābhyām
नवोदितेभ्यः navoditebhyaḥ
Ablative नवोदितात् navoditāt
नवोदिताभ्याम् navoditābhyām
नवोदितेभ्यः navoditebhyaḥ
Genitive नवोदितस्य navoditasya
नवोदितयोः navoditayoḥ
नवोदितानाम् navoditānām
Locative नवोदिते navodite
नवोदितयोः navoditayoḥ
नवोदितेषु navoditeṣu