Singular | Dual | Plural | |
Nominative |
नवोदिता
navoditā |
नवोदिते
navodite |
नवोदिताः
navoditāḥ |
Vocative |
नवोदिते
navodite |
नवोदिते
navodite |
नवोदिताः
navoditāḥ |
Accusative |
नवोदिताम्
navoditām |
नवोदिते
navodite |
नवोदिताः
navoditāḥ |
Instrumental |
नवोदितया
navoditayā |
नवोदिताभ्याम्
navoditābhyām |
नवोदिताभिः
navoditābhiḥ |
Dative |
नवोदितायै
navoditāyai |
नवोदिताभ्याम्
navoditābhyām |
नवोदिताभ्यः
navoditābhyaḥ |
Ablative |
नवोदितायाः
navoditāyāḥ |
नवोदिताभ्याम्
navoditābhyām |
नवोदिताभ्यः
navoditābhyaḥ |
Genitive |
नवोदितायाः
navoditāyāḥ |
नवोदितयोः
navoditayoḥ |
नवोदितानाम्
navoditānām |
Locative |
नवोदितायाम्
navoditāyām |
नवोदितयोः
navoditayoḥ |
नवोदितासु
navoditāsu |