Sanskrit tools

Sanskrit declension


Declension of नवोदिता navoditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदिता navoditā
नवोदिते navodite
नवोदिताः navoditāḥ
Vocative नवोदिते navodite
नवोदिते navodite
नवोदिताः navoditāḥ
Accusative नवोदिताम् navoditām
नवोदिते navodite
नवोदिताः navoditāḥ
Instrumental नवोदितया navoditayā
नवोदिताभ्याम् navoditābhyām
नवोदिताभिः navoditābhiḥ
Dative नवोदितायै navoditāyai
नवोदिताभ्याम् navoditābhyām
नवोदिताभ्यः navoditābhyaḥ
Ablative नवोदितायाः navoditāyāḥ
नवोदिताभ्याम् navoditābhyām
नवोदिताभ्यः navoditābhyaḥ
Genitive नवोदितायाः navoditāyāḥ
नवोदितयोः navoditayoḥ
नवोदितानाम् navoditānām
Locative नवोदितायाम् navoditāyām
नवोदितयोः navoditayoḥ
नवोदितासु navoditāsu