Sanskrit tools

Sanskrit declension


Declension of नवोदित navodita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोदितम् navoditam
नवोदिते navodite
नवोदितानि navoditāni
Vocative नवोदित navodita
नवोदिते navodite
नवोदितानि navoditāni
Accusative नवोदितम् navoditam
नवोदिते navodite
नवोदितानि navoditāni
Instrumental नवोदितेन navoditena
नवोदिताभ्याम् navoditābhyām
नवोदितैः navoditaiḥ
Dative नवोदिताय navoditāya
नवोदिताभ्याम् navoditābhyām
नवोदितेभ्यः navoditebhyaḥ
Ablative नवोदितात् navoditāt
नवोदिताभ्याम् navoditābhyām
नवोदितेभ्यः navoditebhyaḥ
Genitive नवोदितस्य navoditasya
नवोदितयोः navoditayoḥ
नवोदितानाम् navoditānām
Locative नवोदिते navodite
नवोदितयोः navoditayoḥ
नवोदितेषु navoditeṣu