Sanskrit tools

Sanskrit declension


Declension of नवोद्धृत navoddhṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोद्धृतम् navoddhṛtam
नवोद्धृते navoddhṛte
नवोद्धृतानि navoddhṛtāni
Vocative नवोद्धृत navoddhṛta
नवोद्धृते navoddhṛte
नवोद्धृतानि navoddhṛtāni
Accusative नवोद्धृतम् navoddhṛtam
नवोद्धृते navoddhṛte
नवोद्धृतानि navoddhṛtāni
Instrumental नवोद्धृतेन navoddhṛtena
नवोद्धृताभ्याम् navoddhṛtābhyām
नवोद्धृतैः navoddhṛtaiḥ
Dative नवोद्धृताय navoddhṛtāya
नवोद्धृताभ्याम् navoddhṛtābhyām
नवोद्धृतेभ्यः navoddhṛtebhyaḥ
Ablative नवोद्धृतात् navoddhṛtāt
नवोद्धृताभ्याम् navoddhṛtābhyām
नवोद्धृतेभ्यः navoddhṛtebhyaḥ
Genitive नवोद्धृतस्य navoddhṛtasya
नवोद्धृतयोः navoddhṛtayoḥ
नवोद्धृतानाम् navoddhṛtānām
Locative नवोद्धृते navoddhṛte
नवोद्धृतयोः navoddhṛtayoḥ
नवोद्धृतेषु navoddhṛteṣu