| Singular | Dual | Plural |
Nominative |
नवोद्धृतम्
navoddhṛtam
|
नवोद्धृते
navoddhṛte
|
नवोद्धृतानि
navoddhṛtāni
|
Vocative |
नवोद्धृत
navoddhṛta
|
नवोद्धृते
navoddhṛte
|
नवोद्धृतानि
navoddhṛtāni
|
Accusative |
नवोद्धृतम्
navoddhṛtam
|
नवोद्धृते
navoddhṛte
|
नवोद्धृतानि
navoddhṛtāni
|
Instrumental |
नवोद्धृतेन
navoddhṛtena
|
नवोद्धृताभ्याम्
navoddhṛtābhyām
|
नवोद्धृतैः
navoddhṛtaiḥ
|
Dative |
नवोद्धृताय
navoddhṛtāya
|
नवोद्धृताभ्याम्
navoddhṛtābhyām
|
नवोद्धृतेभ्यः
navoddhṛtebhyaḥ
|
Ablative |
नवोद्धृतात्
navoddhṛtāt
|
नवोद्धृताभ्याम्
navoddhṛtābhyām
|
नवोद्धृतेभ्यः
navoddhṛtebhyaḥ
|
Genitive |
नवोद्धृतस्य
navoddhṛtasya
|
नवोद्धृतयोः
navoddhṛtayoḥ
|
नवोद्धृतानाम्
navoddhṛtānām
|
Locative |
नवोद्धृते
navoddhṛte
|
नवोद्धृतयोः
navoddhṛtayoḥ
|
नवोद्धृतेषु
navoddhṛteṣu
|