Sanskrit tools

Sanskrit declension


Declension of नविष्ठ naviṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नविष्ठम् naviṣṭham
नविष्ठे naviṣṭhe
नविष्ठानि naviṣṭhāni
Vocative नविष्ठ naviṣṭha
नविष्ठे naviṣṭhe
नविष्ठानि naviṣṭhāni
Accusative नविष्ठम् naviṣṭham
नविष्ठे naviṣṭhe
नविष्ठानि naviṣṭhāni
Instrumental नविष्ठेन naviṣṭhena
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठैः naviṣṭhaiḥ
Dative नविष्ठाय naviṣṭhāya
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Ablative नविष्ठात् naviṣṭhāt
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Genitive नविष्ठस्य naviṣṭhasya
नविष्ठयोः naviṣṭhayoḥ
नविष्ठानाम् naviṣṭhānām
Locative नविष्ठे naviṣṭhe
नविष्ठयोः naviṣṭhayoḥ
नविष्ठेषु naviṣṭheṣu