Singular | Dual | Plural | |
Nominative |
नविष्ठम्
naviṣṭham |
नविष्ठे
naviṣṭhe |
नविष्ठानि
naviṣṭhāni |
Vocative |
नविष्ठ
naviṣṭha |
नविष्ठे
naviṣṭhe |
नविष्ठानि
naviṣṭhāni |
Accusative |
नविष्ठम्
naviṣṭham |
नविष्ठे
naviṣṭhe |
नविष्ठानि
naviṣṭhāni |
Instrumental |
नविष्ठेन
naviṣṭhena |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठैः
naviṣṭhaiḥ |
Dative |
नविष्ठाय
naviṣṭhāya |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठेभ्यः
naviṣṭhebhyaḥ |
Ablative |
नविष्ठात्
naviṣṭhāt |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठेभ्यः
naviṣṭhebhyaḥ |
Genitive |
नविष्ठस्य
naviṣṭhasya |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठानाम्
naviṣṭhānām |
Locative |
नविष्ठे
naviṣṭhe |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठेषु
naviṣṭheṣu |