Sanskrit tools

Sanskrit declension


Declension of नवीनवेदान्तिन् navīnavedāntin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नवीनवेदान्ती navīnavedāntī
नवीनवेदान्तिनौ navīnavedāntinau
नवीनवेदान्तिनः navīnavedāntinaḥ
Vocative नवीनवेदान्तिन् navīnavedāntin
नवीनवेदान्तिनौ navīnavedāntinau
नवीनवेदान्तिनः navīnavedāntinaḥ
Accusative नवीनवेदान्तिनम् navīnavedāntinam
नवीनवेदान्तिनौ navīnavedāntinau
नवीनवेदान्तिनः navīnavedāntinaḥ
Instrumental नवीनवेदान्तिना navīnavedāntinā
नवीनवेदान्तिभ्याम् navīnavedāntibhyām
नवीनवेदान्तिभिः navīnavedāntibhiḥ
Dative नवीनवेदान्तिने navīnavedāntine
नवीनवेदान्तिभ्याम् navīnavedāntibhyām
नवीनवेदान्तिभ्यः navīnavedāntibhyaḥ
Ablative नवीनवेदान्तिनः navīnavedāntinaḥ
नवीनवेदान्तिभ्याम् navīnavedāntibhyām
नवीनवेदान्तिभ्यः navīnavedāntibhyaḥ
Genitive नवीनवेदान्तिनः navīnavedāntinaḥ
नवीनवेदान्तिनोः navīnavedāntinoḥ
नवीनवेदान्तिनाम् navīnavedāntinām
Locative नवीनवेदान्तिनि navīnavedāntini
नवीनवेदान्तिनोः navīnavedāntinoḥ
नवीनवेदान्तिषु navīnavedāntiṣu