| Singular | Dual | Plural |
Nominative |
नवीनवेदान्ती
navīnavedāntī
|
नवीनवेदान्तिनौ
navīnavedāntinau
|
नवीनवेदान्तिनः
navīnavedāntinaḥ
|
Vocative |
नवीनवेदान्तिन्
navīnavedāntin
|
नवीनवेदान्तिनौ
navīnavedāntinau
|
नवीनवेदान्तिनः
navīnavedāntinaḥ
|
Accusative |
नवीनवेदान्तिनम्
navīnavedāntinam
|
नवीनवेदान्तिनौ
navīnavedāntinau
|
नवीनवेदान्तिनः
navīnavedāntinaḥ
|
Instrumental |
नवीनवेदान्तिना
navīnavedāntinā
|
नवीनवेदान्तिभ्याम्
navīnavedāntibhyām
|
नवीनवेदान्तिभिः
navīnavedāntibhiḥ
|
Dative |
नवीनवेदान्तिने
navīnavedāntine
|
नवीनवेदान्तिभ्याम्
navīnavedāntibhyām
|
नवीनवेदान्तिभ्यः
navīnavedāntibhyaḥ
|
Ablative |
नवीनवेदान्तिनः
navīnavedāntinaḥ
|
नवीनवेदान्तिभ्याम्
navīnavedāntibhyām
|
नवीनवेदान्तिभ्यः
navīnavedāntibhyaḥ
|
Genitive |
नवीनवेदान्तिनः
navīnavedāntinaḥ
|
नवीनवेदान्तिनोः
navīnavedāntinoḥ
|
नवीनवेदान्तिनाम्
navīnavedāntinām
|
Locative |
नवीनवेदान्तिनि
navīnavedāntini
|
नवीनवेदान्तिनोः
navīnavedāntinoḥ
|
नवीनवेदान्तिषु
navīnavedāntiṣu
|