| Singular | Dual | Plural |
Nominative |
नव्यमतरहस्यम्
navyamatarahasyam
|
नव्यमतरहस्ये
navyamatarahasye
|
नव्यमतरहस्यानि
navyamatarahasyāni
|
Vocative |
नव्यमतरहस्य
navyamatarahasya
|
नव्यमतरहस्ये
navyamatarahasye
|
नव्यमतरहस्यानि
navyamatarahasyāni
|
Accusative |
नव्यमतरहस्यम्
navyamatarahasyam
|
नव्यमतरहस्ये
navyamatarahasye
|
नव्यमतरहस्यानि
navyamatarahasyāni
|
Instrumental |
नव्यमतरहस्येन
navyamatarahasyena
|
नव्यमतरहस्याभ्याम्
navyamatarahasyābhyām
|
नव्यमतरहस्यैः
navyamatarahasyaiḥ
|
Dative |
नव्यमतरहस्याय
navyamatarahasyāya
|
नव्यमतरहस्याभ्याम्
navyamatarahasyābhyām
|
नव्यमतरहस्येभ्यः
navyamatarahasyebhyaḥ
|
Ablative |
नव्यमतरहस्यात्
navyamatarahasyāt
|
नव्यमतरहस्याभ्याम्
navyamatarahasyābhyām
|
नव्यमतरहस्येभ्यः
navyamatarahasyebhyaḥ
|
Genitive |
नव्यमतरहस्यस्य
navyamatarahasyasya
|
नव्यमतरहस्ययोः
navyamatarahasyayoḥ
|
नव्यमतरहस्यानाम्
navyamatarahasyānām
|
Locative |
नव्यमतरहस्ये
navyamatarahasye
|
नव्यमतरहस्ययोः
navyamatarahasyayoḥ
|
नव्यमतरहस्येषु
navyamatarahasyeṣu
|