Sanskrit tools

Sanskrit declension


Declension of नव्यमतवाद navyamatavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यमतवादः navyamatavādaḥ
नव्यमतवादौ navyamatavādau
नव्यमतवादाः navyamatavādāḥ
Vocative नव्यमतवाद navyamatavāda
नव्यमतवादौ navyamatavādau
नव्यमतवादाः navyamatavādāḥ
Accusative नव्यमतवादम् navyamatavādam
नव्यमतवादौ navyamatavādau
नव्यमतवादान् navyamatavādān
Instrumental नव्यमतवादेन navyamatavādena
नव्यमतवादाभ्याम् navyamatavādābhyām
नव्यमतवादैः navyamatavādaiḥ
Dative नव्यमतवादाय navyamatavādāya
नव्यमतवादाभ्याम् navyamatavādābhyām
नव्यमतवादेभ्यः navyamatavādebhyaḥ
Ablative नव्यमतवादात् navyamatavādāt
नव्यमतवादाभ्याम् navyamatavādābhyām
नव्यमतवादेभ्यः navyamatavādebhyaḥ
Genitive नव्यमतवादस्य navyamatavādasya
नव्यमतवादयोः navyamatavādayoḥ
नव्यमतवादानाम् navyamatavādānām
Locative नव्यमतवादे navyamatavāde
नव्यमतवादयोः navyamatavādayoḥ
नव्यमतवादेषु navyamatavādeṣu