| Singular | Dual | Plural |
Nominative |
नव्यमतवादः
navyamatavādaḥ
|
नव्यमतवादौ
navyamatavādau
|
नव्यमतवादाः
navyamatavādāḥ
|
Vocative |
नव्यमतवाद
navyamatavāda
|
नव्यमतवादौ
navyamatavādau
|
नव्यमतवादाः
navyamatavādāḥ
|
Accusative |
नव्यमतवादम्
navyamatavādam
|
नव्यमतवादौ
navyamatavādau
|
नव्यमतवादान्
navyamatavādān
|
Instrumental |
नव्यमतवादेन
navyamatavādena
|
नव्यमतवादाभ्याम्
navyamatavādābhyām
|
नव्यमतवादैः
navyamatavādaiḥ
|
Dative |
नव्यमतवादाय
navyamatavādāya
|
नव्यमतवादाभ्याम्
navyamatavādābhyām
|
नव्यमतवादेभ्यः
navyamatavādebhyaḥ
|
Ablative |
नव्यमतवादात्
navyamatavādāt
|
नव्यमतवादाभ्याम्
navyamatavādābhyām
|
नव्यमतवादेभ्यः
navyamatavādebhyaḥ
|
Genitive |
नव्यमतवादस्य
navyamatavādasya
|
नव्यमतवादयोः
navyamatavādayoḥ
|
नव्यमतवादानाम्
navyamatavādānām
|
Locative |
नव्यमतवादे
navyamatavāde
|
नव्यमतवादयोः
navyamatavādayoḥ
|
नव्यमतवादेषु
navyamatavādeṣu
|