| Singular | Dual | Plural |
Nominative |
नव्यवर्धमानः
navyavardhamānaḥ
|
नव्यवर्धमानौ
navyavardhamānau
|
नव्यवर्धमानाः
navyavardhamānāḥ
|
Vocative |
नव्यवर्धमान
navyavardhamāna
|
नव्यवर्धमानौ
navyavardhamānau
|
नव्यवर्धमानाः
navyavardhamānāḥ
|
Accusative |
नव्यवर्धमानम्
navyavardhamānam
|
नव्यवर्धमानौ
navyavardhamānau
|
नव्यवर्धमानान्
navyavardhamānān
|
Instrumental |
नव्यवर्धमानेन
navyavardhamānena
|
नव्यवर्धमानाभ्याम्
navyavardhamānābhyām
|
नव्यवर्धमानैः
navyavardhamānaiḥ
|
Dative |
नव्यवर्धमानाय
navyavardhamānāya
|
नव्यवर्धमानाभ्याम्
navyavardhamānābhyām
|
नव्यवर्धमानेभ्यः
navyavardhamānebhyaḥ
|
Ablative |
नव्यवर्धमानात्
navyavardhamānāt
|
नव्यवर्धमानाभ्याम्
navyavardhamānābhyām
|
नव्यवर्धमानेभ्यः
navyavardhamānebhyaḥ
|
Genitive |
नव्यवर्धमानस्य
navyavardhamānasya
|
नव्यवर्धमानयोः
navyavardhamānayoḥ
|
नव्यवर्धमानानाम्
navyavardhamānānām
|
Locative |
नव्यवर्धमाने
navyavardhamāne
|
नव्यवर्धमानयोः
navyavardhamānayoḥ
|
नव्यवर्धमानेषु
navyavardhamāneṣu
|