Sanskrit tools

Sanskrit declension


Declension of नव्यवर्धमान navyavardhamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यवर्धमानः navyavardhamānaḥ
नव्यवर्धमानौ navyavardhamānau
नव्यवर्धमानाः navyavardhamānāḥ
Vocative नव्यवर्धमान navyavardhamāna
नव्यवर्धमानौ navyavardhamānau
नव्यवर्धमानाः navyavardhamānāḥ
Accusative नव्यवर्धमानम् navyavardhamānam
नव्यवर्धमानौ navyavardhamānau
नव्यवर्धमानान् navyavardhamānān
Instrumental नव्यवर्धमानेन navyavardhamānena
नव्यवर्धमानाभ्याम् navyavardhamānābhyām
नव्यवर्धमानैः navyavardhamānaiḥ
Dative नव्यवर्धमानाय navyavardhamānāya
नव्यवर्धमानाभ्याम् navyavardhamānābhyām
नव्यवर्धमानेभ्यः navyavardhamānebhyaḥ
Ablative नव्यवर्धमानात् navyavardhamānāt
नव्यवर्धमानाभ्याम् navyavardhamānābhyām
नव्यवर्धमानेभ्यः navyavardhamānebhyaḥ
Genitive नव्यवर्धमानस्य navyavardhamānasya
नव्यवर्धमानयोः navyavardhamānayoḥ
नव्यवर्धमानानाम् navyavardhamānānām
Locative नव्यवर्धमाने navyavardhamāne
नव्यवर्धमानयोः navyavardhamānayoḥ
नव्यवर्धमानेषु navyavardhamāneṣu