Sanskrit tools

Sanskrit declension


Declension of नव्यानुमितिपरामर्शविचार navyānumitiparāmarśavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यानुमितिपरामर्शविचारः navyānumitiparāmarśavicāraḥ
नव्यानुमितिपरामर्शविचारौ navyānumitiparāmarśavicārau
नव्यानुमितिपरामर्शविचाराः navyānumitiparāmarśavicārāḥ
Vocative नव्यानुमितिपरामर्शविचार navyānumitiparāmarśavicāra
नव्यानुमितिपरामर्शविचारौ navyānumitiparāmarśavicārau
नव्यानुमितिपरामर्शविचाराः navyānumitiparāmarśavicārāḥ
Accusative नव्यानुमितिपरामर्शविचारम् navyānumitiparāmarśavicāram
नव्यानुमितिपरामर्शविचारौ navyānumitiparāmarśavicārau
नव्यानुमितिपरामर्शविचारान् navyānumitiparāmarśavicārān
Instrumental नव्यानुमितिपरामर्शविचारेण navyānumitiparāmarśavicāreṇa
नव्यानुमितिपरामर्शविचाराभ्याम् navyānumitiparāmarśavicārābhyām
नव्यानुमितिपरामर्शविचारैः navyānumitiparāmarśavicāraiḥ
Dative नव्यानुमितिपरामर्शविचाराय navyānumitiparāmarśavicārāya
नव्यानुमितिपरामर्शविचाराभ्याम् navyānumitiparāmarśavicārābhyām
नव्यानुमितिपरामर्शविचारेभ्यः navyānumitiparāmarśavicārebhyaḥ
Ablative नव्यानुमितिपरामर्शविचारात् navyānumitiparāmarśavicārāt
नव्यानुमितिपरामर्शविचाराभ्याम् navyānumitiparāmarśavicārābhyām
नव्यानुमितिपरामर्शविचारेभ्यः navyānumitiparāmarśavicārebhyaḥ
Genitive नव्यानुमितिपरामर्शविचारस्य navyānumitiparāmarśavicārasya
नव्यानुमितिपरामर्शविचारयोः navyānumitiparāmarśavicārayoḥ
नव्यानुमितिपरामर्शविचाराणाम् navyānumitiparāmarśavicārāṇām
Locative नव्यानुमितिपरामर्शविचारे navyānumitiparāmarśavicāre
नव्यानुमितिपरामर्शविचारयोः navyānumitiparāmarśavicārayoḥ
नव्यानुमितिपरामर्शविचारेषु navyānumitiparāmarśavicāreṣu