| Singular | Dual | Plural |
Nominative |
नव्यानुमितिपरामर्शविचारः
navyānumitiparāmarśavicāraḥ
|
नव्यानुमितिपरामर्शविचारौ
navyānumitiparāmarśavicārau
|
नव्यानुमितिपरामर्शविचाराः
navyānumitiparāmarśavicārāḥ
|
Vocative |
नव्यानुमितिपरामर्शविचार
navyānumitiparāmarśavicāra
|
नव्यानुमितिपरामर्शविचारौ
navyānumitiparāmarśavicārau
|
नव्यानुमितिपरामर्शविचाराः
navyānumitiparāmarśavicārāḥ
|
Accusative |
नव्यानुमितिपरामर्शविचारम्
navyānumitiparāmarśavicāram
|
नव्यानुमितिपरामर्शविचारौ
navyānumitiparāmarśavicārau
|
नव्यानुमितिपरामर्शविचारान्
navyānumitiparāmarśavicārān
|
Instrumental |
नव्यानुमितिपरामर्शविचारेण
navyānumitiparāmarśavicāreṇa
|
नव्यानुमितिपरामर्शविचाराभ्याम्
navyānumitiparāmarśavicārābhyām
|
नव्यानुमितिपरामर्शविचारैः
navyānumitiparāmarśavicāraiḥ
|
Dative |
नव्यानुमितिपरामर्शविचाराय
navyānumitiparāmarśavicārāya
|
नव्यानुमितिपरामर्शविचाराभ्याम्
navyānumitiparāmarśavicārābhyām
|
नव्यानुमितिपरामर्शविचारेभ्यः
navyānumitiparāmarśavicārebhyaḥ
|
Ablative |
नव्यानुमितिपरामर्शविचारात्
navyānumitiparāmarśavicārāt
|
नव्यानुमितिपरामर्शविचाराभ्याम्
navyānumitiparāmarśavicārābhyām
|
नव्यानुमितिपरामर्शविचारेभ्यः
navyānumitiparāmarśavicārebhyaḥ
|
Genitive |
नव्यानुमितिपरामर्शविचारस्य
navyānumitiparāmarśavicārasya
|
नव्यानुमितिपरामर्शविचारयोः
navyānumitiparāmarśavicārayoḥ
|
नव्यानुमितिपरामर्शविचाराणाम्
navyānumitiparāmarśavicārāṇām
|
Locative |
नव्यानुमितिपरामर्शविचारे
navyānumitiparāmarśavicāre
|
नव्यानुमितिपरामर्शविचारयोः
navyānumitiparāmarśavicārayoḥ
|
नव्यानुमितिपरामर्शविचारेषु
navyānumitiparāmarśavicāreṣu
|