| Singular | Dual | Plural |
Nominative |
नवकपाला
navakapālā
|
नवकपाले
navakapāle
|
नवकपालाः
navakapālāḥ
|
Vocative |
नवकपाले
navakapāle
|
नवकपाले
navakapāle
|
नवकपालाः
navakapālāḥ
|
Accusative |
नवकपालाम्
navakapālām
|
नवकपाले
navakapāle
|
नवकपालाः
navakapālāḥ
|
Instrumental |
नवकपालया
navakapālayā
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालाभिः
navakapālābhiḥ
|
Dative |
नवकपालायै
navakapālāyai
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालाभ्यः
navakapālābhyaḥ
|
Ablative |
नवकपालायाः
navakapālāyāḥ
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालाभ्यः
navakapālābhyaḥ
|
Genitive |
नवकपालायाः
navakapālāyāḥ
|
नवकपालयोः
navakapālayoḥ
|
नवकपालानाम्
navakapālānām
|
Locative |
नवकपालायाम्
navakapālāyām
|
नवकपालयोः
navakapālayoḥ
|
नवकपालासु
navakapālāsu
|