| Singular | Dual | Plural | |
| Nominative |
नवकरः
navakaraḥ |
नवकरौ
navakarau |
नवकराः
navakarāḥ |
| Vocative |
नवकर
navakara |
नवकरौ
navakarau |
नवकराः
navakarāḥ |
| Accusative |
नवकरम्
navakaram |
नवकरौ
navakarau |
नवकरान्
navakarān |
| Instrumental |
नवकरेण
navakareṇa |
नवकराभ्याम्
navakarābhyām |
नवकरैः
navakaraiḥ |
| Dative |
नवकराय
navakarāya |
नवकराभ्याम्
navakarābhyām |
नवकरेभ्यः
navakarebhyaḥ |
| Ablative |
नवकरात्
navakarāt |
नवकराभ्याम्
navakarābhyām |
नवकरेभ्यः
navakarebhyaḥ |
| Genitive |
नवकरस्य
navakarasya |
नवकरयोः
navakarayoḥ |
नवकराणाम्
navakarāṇām |
| Locative |
नवकरे
navakare |
नवकरयोः
navakarayoḥ |
नवकरेषु
navakareṣu |