Sanskrit tools

Sanskrit declension


Declension of नवगुणित navaguṇita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवगुणितम् navaguṇitam
नवगुणिते navaguṇite
नवगुणितानि navaguṇitāni
Vocative नवगुणित navaguṇita
नवगुणिते navaguṇite
नवगुणितानि navaguṇitāni
Accusative नवगुणितम् navaguṇitam
नवगुणिते navaguṇite
नवगुणितानि navaguṇitāni
Instrumental नवगुणितेन navaguṇitena
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितैः navaguṇitaiḥ
Dative नवगुणिताय navaguṇitāya
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Ablative नवगुणितात् navaguṇitāt
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Genitive नवगुणितस्य navaguṇitasya
नवगुणितयोः navaguṇitayoḥ
नवगुणितानाम् navaguṇitānām
Locative नवगुणिते navaguṇite
नवगुणितयोः navaguṇitayoḥ
नवगुणितेषु navaguṇiteṣu