| Singular | Dual | Plural |
Nominative |
नवग्रहकवचम्
navagrahakavacam
|
नवग्रहकवचे
navagrahakavace
|
नवग्रहकवचानि
navagrahakavacāni
|
Vocative |
नवग्रहकवच
navagrahakavaca
|
नवग्रहकवचे
navagrahakavace
|
नवग्रहकवचानि
navagrahakavacāni
|
Accusative |
नवग्रहकवचम्
navagrahakavacam
|
नवग्रहकवचे
navagrahakavace
|
नवग्रहकवचानि
navagrahakavacāni
|
Instrumental |
नवग्रहकवचेन
navagrahakavacena
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचैः
navagrahakavacaiḥ
|
Dative |
नवग्रहकवचाय
navagrahakavacāya
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचेभ्यः
navagrahakavacebhyaḥ
|
Ablative |
नवग्रहकवचात्
navagrahakavacāt
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचेभ्यः
navagrahakavacebhyaḥ
|
Genitive |
नवग्रहकवचस्य
navagrahakavacasya
|
नवग्रहकवचयोः
navagrahakavacayoḥ
|
नवग्रहकवचानाम्
navagrahakavacānām
|
Locative |
नवग्रहकवचे
navagrahakavace
|
नवग्रहकवचयोः
navagrahakavacayoḥ
|
नवग्रहकवचेषु
navagrahakavaceṣu
|