Sanskrit tools

Sanskrit declension


Declension of नवग्रहगणित navagrahagaṇita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहगणितम् navagrahagaṇitam
नवग्रहगणिते navagrahagaṇite
नवग्रहगणितानि navagrahagaṇitāni
Vocative नवग्रहगणित navagrahagaṇita
नवग्रहगणिते navagrahagaṇite
नवग्रहगणितानि navagrahagaṇitāni
Accusative नवग्रहगणितम् navagrahagaṇitam
नवग्रहगणिते navagrahagaṇite
नवग्रहगणितानि navagrahagaṇitāni
Instrumental नवग्रहगणितेन navagrahagaṇitena
नवग्रहगणिताभ्याम् navagrahagaṇitābhyām
नवग्रहगणितैः navagrahagaṇitaiḥ
Dative नवग्रहगणिताय navagrahagaṇitāya
नवग्रहगणिताभ्याम् navagrahagaṇitābhyām
नवग्रहगणितेभ्यः navagrahagaṇitebhyaḥ
Ablative नवग्रहगणितात् navagrahagaṇitāt
नवग्रहगणिताभ्याम् navagrahagaṇitābhyām
नवग्रहगणितेभ्यः navagrahagaṇitebhyaḥ
Genitive नवग्रहगणितस्य navagrahagaṇitasya
नवग्रहगणितयोः navagrahagaṇitayoḥ
नवग्रहगणितानाम् navagrahagaṇitānām
Locative नवग्रहगणिते navagrahagaṇite
नवग्रहगणितयोः navagrahagaṇitayoḥ
नवग्रहगणितेषु navagrahagaṇiteṣu