Sanskrit tools

Sanskrit declension


Declension of नवग्रहदशालक्षण navagrahadaśālakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहदशालक्षणम् navagrahadaśālakṣaṇam
नवग्रहदशालक्षणे navagrahadaśālakṣaṇe
नवग्रहदशालक्षणानि navagrahadaśālakṣaṇāni
Vocative नवग्रहदशालक्षण navagrahadaśālakṣaṇa
नवग्रहदशालक्षणे navagrahadaśālakṣaṇe
नवग्रहदशालक्षणानि navagrahadaśālakṣaṇāni
Accusative नवग्रहदशालक्षणम् navagrahadaśālakṣaṇam
नवग्रहदशालक्षणे navagrahadaśālakṣaṇe
नवग्रहदशालक्षणानि navagrahadaśālakṣaṇāni
Instrumental नवग्रहदशालक्षणेन navagrahadaśālakṣaṇena
नवग्रहदशालक्षणाभ्याम् navagrahadaśālakṣaṇābhyām
नवग्रहदशालक्षणैः navagrahadaśālakṣaṇaiḥ
Dative नवग्रहदशालक्षणाय navagrahadaśālakṣaṇāya
नवग्रहदशालक्षणाभ्याम् navagrahadaśālakṣaṇābhyām
नवग्रहदशालक्षणेभ्यः navagrahadaśālakṣaṇebhyaḥ
Ablative नवग्रहदशालक्षणात् navagrahadaśālakṣaṇāt
नवग्रहदशालक्षणाभ्याम् navagrahadaśālakṣaṇābhyām
नवग्रहदशालक्षणेभ्यः navagrahadaśālakṣaṇebhyaḥ
Genitive नवग्रहदशालक्षणस्य navagrahadaśālakṣaṇasya
नवग्रहदशालक्षणयोः navagrahadaśālakṣaṇayoḥ
नवग्रहदशालक्षणानाम् navagrahadaśālakṣaṇānām
Locative नवग्रहदशालक्षणे navagrahadaśālakṣaṇe
नवग्रहदशालक्षणयोः navagrahadaśālakṣaṇayoḥ
नवग्रहदशालक्षणेषु navagrahadaśālakṣaṇeṣu