Sanskrit tools

Sanskrit declension


Declension of नवग्रहध्यान navagrahadhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहध्यानम् navagrahadhyānam
नवग्रहध्याने navagrahadhyāne
नवग्रहध्यानानि navagrahadhyānāni
Vocative नवग्रहध्यान navagrahadhyāna
नवग्रहध्याने navagrahadhyāne
नवग्रहध्यानानि navagrahadhyānāni
Accusative नवग्रहध्यानम् navagrahadhyānam
नवग्रहध्याने navagrahadhyāne
नवग्रहध्यानानि navagrahadhyānāni
Instrumental नवग्रहध्यानेन navagrahadhyānena
नवग्रहध्यानाभ्याम् navagrahadhyānābhyām
नवग्रहध्यानैः navagrahadhyānaiḥ
Dative नवग्रहध्यानाय navagrahadhyānāya
नवग्रहध्यानाभ्याम् navagrahadhyānābhyām
नवग्रहध्यानेभ्यः navagrahadhyānebhyaḥ
Ablative नवग्रहध्यानात् navagrahadhyānāt
नवग्रहध्यानाभ्याम् navagrahadhyānābhyām
नवग्रहध्यानेभ्यः navagrahadhyānebhyaḥ
Genitive नवग्रहध्यानस्य navagrahadhyānasya
नवग्रहध्यानयोः navagrahadhyānayoḥ
नवग्रहध्यानानाम् navagrahadhyānānām
Locative नवग्रहध्याने navagrahadhyāne
नवग्रहध्यानयोः navagrahadhyānayoḥ
नवग्रहध्यानेषु navagrahadhyāneṣu