| Singular | Dual | Plural |
Nominative |
नवग्रहध्यानम्
navagrahadhyānam
|
नवग्रहध्याने
navagrahadhyāne
|
नवग्रहध्यानानि
navagrahadhyānāni
|
Vocative |
नवग्रहध्यान
navagrahadhyāna
|
नवग्रहध्याने
navagrahadhyāne
|
नवग्रहध्यानानि
navagrahadhyānāni
|
Accusative |
नवग्रहध्यानम्
navagrahadhyānam
|
नवग्रहध्याने
navagrahadhyāne
|
नवग्रहध्यानानि
navagrahadhyānāni
|
Instrumental |
नवग्रहध्यानेन
navagrahadhyānena
|
नवग्रहध्यानाभ्याम्
navagrahadhyānābhyām
|
नवग्रहध्यानैः
navagrahadhyānaiḥ
|
Dative |
नवग्रहध्यानाय
navagrahadhyānāya
|
नवग्रहध्यानाभ्याम्
navagrahadhyānābhyām
|
नवग्रहध्यानेभ्यः
navagrahadhyānebhyaḥ
|
Ablative |
नवग्रहध्यानात्
navagrahadhyānāt
|
नवग्रहध्यानाभ्याम्
navagrahadhyānābhyām
|
नवग्रहध्यानेभ्यः
navagrahadhyānebhyaḥ
|
Genitive |
नवग्रहध्यानस्य
navagrahadhyānasya
|
नवग्रहध्यानयोः
navagrahadhyānayoḥ
|
नवग्रहध्यानानाम्
navagrahadhyānānām
|
Locative |
नवग्रहध्याने
navagrahadhyāne
|
नवग्रहध्यानयोः
navagrahadhyānayoḥ
|
नवग्रहध्यानेषु
navagrahadhyāneṣu
|