Singular | Dual | Plural | |
Nominative |
नवग्रहपूजापद्धतिः
navagrahapūjāpaddhatiḥ |
नवग्रहपूजापद्धती
navagrahapūjāpaddhatī |
नवग्रहपूजापद्धतयः
navagrahapūjāpaddhatayaḥ |
Vocative |
नवग्रहपूजापद्धते
navagrahapūjāpaddhate |
नवग्रहपूजापद्धती
navagrahapūjāpaddhatī |
नवग्रहपूजापद्धतयः
navagrahapūjāpaddhatayaḥ |
Accusative |
नवग्रहपूजापद्धतिम्
navagrahapūjāpaddhatim |
नवग्रहपूजापद्धती
navagrahapūjāpaddhatī |
नवग्रहपूजापद्धतीः
navagrahapūjāpaddhatīḥ |
Instrumental |
नवग्रहपूजापद्धत्या
navagrahapūjāpaddhatyā |
नवग्रहपूजापद्धतिभ्याम्
navagrahapūjāpaddhatibhyām |
नवग्रहपूजापद्धतिभिः
navagrahapūjāpaddhatibhiḥ |
Dative |
नवग्रहपूजापद्धतये
navagrahapūjāpaddhataye नवग्रहपूजापद्धत्यै navagrahapūjāpaddhatyai |
नवग्रहपूजापद्धतिभ्याम्
navagrahapūjāpaddhatibhyām |
नवग्रहपूजापद्धतिभ्यः
navagrahapūjāpaddhatibhyaḥ |
Ablative |
नवग्रहपूजापद्धतेः
navagrahapūjāpaddhateḥ नवग्रहपूजापद्धत्याः navagrahapūjāpaddhatyāḥ |
नवग्रहपूजापद्धतिभ्याम्
navagrahapūjāpaddhatibhyām |
नवग्रहपूजापद्धतिभ्यः
navagrahapūjāpaddhatibhyaḥ |
Genitive |
नवग्रहपूजापद्धतेः
navagrahapūjāpaddhateḥ नवग्रहपूजापद्धत्याः navagrahapūjāpaddhatyāḥ |
नवग्रहपूजापद्धत्योः
navagrahapūjāpaddhatyoḥ |
नवग्रहपूजापद्धतीनाम्
navagrahapūjāpaddhatīnām |
Locative |
नवग्रहपूजापद्धतौ
navagrahapūjāpaddhatau नवग्रहपूजापद्धत्याम् navagrahapūjāpaddhatyām |
नवग्रहपूजापद्धत्योः
navagrahapūjāpaddhatyoḥ |
नवग्रहपूजापद्धतिषु
navagrahapūjāpaddhatiṣu |