Sanskrit tools

Sanskrit declension


Declension of नवग्रहपूजापद्धति navagrahapūjāpaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहपूजापद्धतिः navagrahapūjāpaddhatiḥ
नवग्रहपूजापद्धती navagrahapūjāpaddhatī
नवग्रहपूजापद्धतयः navagrahapūjāpaddhatayaḥ
Vocative नवग्रहपूजापद्धते navagrahapūjāpaddhate
नवग्रहपूजापद्धती navagrahapūjāpaddhatī
नवग्रहपूजापद्धतयः navagrahapūjāpaddhatayaḥ
Accusative नवग्रहपूजापद्धतिम् navagrahapūjāpaddhatim
नवग्रहपूजापद्धती navagrahapūjāpaddhatī
नवग्रहपूजापद्धतीः navagrahapūjāpaddhatīḥ
Instrumental नवग्रहपूजापद्धत्या navagrahapūjāpaddhatyā
नवग्रहपूजापद्धतिभ्याम् navagrahapūjāpaddhatibhyām
नवग्रहपूजापद्धतिभिः navagrahapūjāpaddhatibhiḥ
Dative नवग्रहपूजापद्धतये navagrahapūjāpaddhataye
नवग्रहपूजापद्धत्यै navagrahapūjāpaddhatyai
नवग्रहपूजापद्धतिभ्याम् navagrahapūjāpaddhatibhyām
नवग्रहपूजापद्धतिभ्यः navagrahapūjāpaddhatibhyaḥ
Ablative नवग्रहपूजापद्धतेः navagrahapūjāpaddhateḥ
नवग्रहपूजापद्धत्याः navagrahapūjāpaddhatyāḥ
नवग्रहपूजापद्धतिभ्याम् navagrahapūjāpaddhatibhyām
नवग्रहपूजापद्धतिभ्यः navagrahapūjāpaddhatibhyaḥ
Genitive नवग्रहपूजापद्धतेः navagrahapūjāpaddhateḥ
नवग्रहपूजापद्धत्याः navagrahapūjāpaddhatyāḥ
नवग्रहपूजापद्धत्योः navagrahapūjāpaddhatyoḥ
नवग्रहपूजापद्धतीनाम् navagrahapūjāpaddhatīnām
Locative नवग्रहपूजापद्धतौ navagrahapūjāpaddhatau
नवग्रहपूजापद्धत्याम् navagrahapūjāpaddhatyām
नवग्रहपूजापद्धत्योः navagrahapūjāpaddhatyoḥ
नवग्रहपूजापद्धतिषु navagrahapūjāpaddhatiṣu