| Singular | Dual | Plural |
Nominative |
नवग्रहमङ्गलाष्टकम्
navagrahamaṅgalāṣṭakam
|
नवग्रहमङ्गलाष्टके
navagrahamaṅgalāṣṭake
|
नवग्रहमङ्गलाष्टकानि
navagrahamaṅgalāṣṭakāni
|
Vocative |
नवग्रहमङ्गलाष्टक
navagrahamaṅgalāṣṭaka
|
नवग्रहमङ्गलाष्टके
navagrahamaṅgalāṣṭake
|
नवग्रहमङ्गलाष्टकानि
navagrahamaṅgalāṣṭakāni
|
Accusative |
नवग्रहमङ्गलाष्टकम्
navagrahamaṅgalāṣṭakam
|
नवग्रहमङ्गलाष्टके
navagrahamaṅgalāṣṭake
|
नवग्रहमङ्गलाष्टकानि
navagrahamaṅgalāṣṭakāni
|
Instrumental |
नवग्रहमङ्गलाष्टकेन
navagrahamaṅgalāṣṭakena
|
नवग्रहमङ्गलाष्टकाभ्याम्
navagrahamaṅgalāṣṭakābhyām
|
नवग्रहमङ्गलाष्टकैः
navagrahamaṅgalāṣṭakaiḥ
|
Dative |
नवग्रहमङ्गलाष्टकाय
navagrahamaṅgalāṣṭakāya
|
नवग्रहमङ्गलाष्टकाभ्याम्
navagrahamaṅgalāṣṭakābhyām
|
नवग्रहमङ्गलाष्टकेभ्यः
navagrahamaṅgalāṣṭakebhyaḥ
|
Ablative |
नवग्रहमङ्गलाष्टकात्
navagrahamaṅgalāṣṭakāt
|
नवग्रहमङ्गलाष्टकाभ्याम्
navagrahamaṅgalāṣṭakābhyām
|
नवग्रहमङ्गलाष्टकेभ्यः
navagrahamaṅgalāṣṭakebhyaḥ
|
Genitive |
नवग्रहमङ्गलाष्टकस्य
navagrahamaṅgalāṣṭakasya
|
नवग्रहमङ्गलाष्टकयोः
navagrahamaṅgalāṣṭakayoḥ
|
नवग्रहमङ्गलाष्टकानाम्
navagrahamaṅgalāṣṭakānām
|
Locative |
नवग्रहमङ्गलाष्टके
navagrahamaṅgalāṣṭake
|
नवग्रहमङ्गलाष्टकयोः
navagrahamaṅgalāṣṭakayoḥ
|
नवग्रहमङ्गलाष्टकेषु
navagrahamaṅgalāṣṭakeṣu
|