Sanskrit tools

Sanskrit declension


Declension of नवग्रहमङ्गलाष्टक navagrahamaṅgalāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहमङ्गलाष्टकम् navagrahamaṅgalāṣṭakam
नवग्रहमङ्गलाष्टके navagrahamaṅgalāṣṭake
नवग्रहमङ्गलाष्टकानि navagrahamaṅgalāṣṭakāni
Vocative नवग्रहमङ्गलाष्टक navagrahamaṅgalāṣṭaka
नवग्रहमङ्गलाष्टके navagrahamaṅgalāṣṭake
नवग्रहमङ्गलाष्टकानि navagrahamaṅgalāṣṭakāni
Accusative नवग्रहमङ्गलाष्टकम् navagrahamaṅgalāṣṭakam
नवग्रहमङ्गलाष्टके navagrahamaṅgalāṣṭake
नवग्रहमङ्गलाष्टकानि navagrahamaṅgalāṣṭakāni
Instrumental नवग्रहमङ्गलाष्टकेन navagrahamaṅgalāṣṭakena
नवग्रहमङ्गलाष्टकाभ्याम् navagrahamaṅgalāṣṭakābhyām
नवग्रहमङ्गलाष्टकैः navagrahamaṅgalāṣṭakaiḥ
Dative नवग्रहमङ्गलाष्टकाय navagrahamaṅgalāṣṭakāya
नवग्रहमङ्गलाष्टकाभ्याम् navagrahamaṅgalāṣṭakābhyām
नवग्रहमङ्गलाष्टकेभ्यः navagrahamaṅgalāṣṭakebhyaḥ
Ablative नवग्रहमङ्गलाष्टकात् navagrahamaṅgalāṣṭakāt
नवग्रहमङ्गलाष्टकाभ्याम् navagrahamaṅgalāṣṭakābhyām
नवग्रहमङ्गलाष्टकेभ्यः navagrahamaṅgalāṣṭakebhyaḥ
Genitive नवग्रहमङ्गलाष्टकस्य navagrahamaṅgalāṣṭakasya
नवग्रहमङ्गलाष्टकयोः navagrahamaṅgalāṣṭakayoḥ
नवग्रहमङ्गलाष्टकानाम् navagrahamaṅgalāṣṭakānām
Locative नवग्रहमङ्गलाष्टके navagrahamaṅgalāṣṭake
नवग्रहमङ्गलाष्टकयोः navagrahamaṅgalāṣṭakayoḥ
नवग्रहमङ्गलाष्टकेषु navagrahamaṅgalāṣṭakeṣu