Singular | Dual | Plural | |
Nominative |
नवग्रहशान्तिः
navagrahaśāntiḥ |
नवग्रहशान्ती
navagrahaśāntī |
नवग्रहशान्तयः
navagrahaśāntayaḥ |
Vocative |
नवग्रहशान्ते
navagrahaśānte |
नवग्रहशान्ती
navagrahaśāntī |
नवग्रहशान्तयः
navagrahaśāntayaḥ |
Accusative |
नवग्रहशान्तिम्
navagrahaśāntim |
नवग्रहशान्ती
navagrahaśāntī |
नवग्रहशान्तीः
navagrahaśāntīḥ |
Instrumental |
नवग्रहशान्त्या
navagrahaśāntyā |
नवग्रहशान्तिभ्याम्
navagrahaśāntibhyām |
नवग्रहशान्तिभिः
navagrahaśāntibhiḥ |
Dative |
नवग्रहशान्तये
navagrahaśāntaye नवग्रहशान्त्यै navagrahaśāntyai |
नवग्रहशान्तिभ्याम्
navagrahaśāntibhyām |
नवग्रहशान्तिभ्यः
navagrahaśāntibhyaḥ |
Ablative |
नवग्रहशान्तेः
navagrahaśānteḥ नवग्रहशान्त्याः navagrahaśāntyāḥ |
नवग्रहशान्तिभ्याम्
navagrahaśāntibhyām |
नवग्रहशान्तिभ्यः
navagrahaśāntibhyaḥ |
Genitive |
नवग्रहशान्तेः
navagrahaśānteḥ नवग्रहशान्त्याः navagrahaśāntyāḥ |
नवग्रहशान्त्योः
navagrahaśāntyoḥ |
नवग्रहशान्तीनाम्
navagrahaśāntīnām |
Locative |
नवग्रहशान्तौ
navagrahaśāntau नवग्रहशान्त्याम् navagrahaśāntyām |
नवग्रहशान्त्योः
navagrahaśāntyoḥ |
नवग्रहशान्तिषु
navagrahaśāntiṣu |