Sanskrit tools

Sanskrit declension


Declension of नवग्रहशान्ति navagrahaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहशान्तिः navagrahaśāntiḥ
नवग्रहशान्ती navagrahaśāntī
नवग्रहशान्तयः navagrahaśāntayaḥ
Vocative नवग्रहशान्ते navagrahaśānte
नवग्रहशान्ती navagrahaśāntī
नवग्रहशान्तयः navagrahaśāntayaḥ
Accusative नवग्रहशान्तिम् navagrahaśāntim
नवग्रहशान्ती navagrahaśāntī
नवग्रहशान्तीः navagrahaśāntīḥ
Instrumental नवग्रहशान्त्या navagrahaśāntyā
नवग्रहशान्तिभ्याम् navagrahaśāntibhyām
नवग्रहशान्तिभिः navagrahaśāntibhiḥ
Dative नवग्रहशान्तये navagrahaśāntaye
नवग्रहशान्त्यै navagrahaśāntyai
नवग्रहशान्तिभ्याम् navagrahaśāntibhyām
नवग्रहशान्तिभ्यः navagrahaśāntibhyaḥ
Ablative नवग्रहशान्तेः navagrahaśānteḥ
नवग्रहशान्त्याः navagrahaśāntyāḥ
नवग्रहशान्तिभ्याम् navagrahaśāntibhyām
नवग्रहशान्तिभ्यः navagrahaśāntibhyaḥ
Genitive नवग्रहशान्तेः navagrahaśānteḥ
नवग्रहशान्त्याः navagrahaśāntyāḥ
नवग्रहशान्त्योः navagrahaśāntyoḥ
नवग्रहशान्तीनाम् navagrahaśāntīnām
Locative नवग्रहशान्तौ navagrahaśāntau
नवग्रहशान्त्याम् navagrahaśāntyām
नवग्रहशान्त्योः navagrahaśāntyoḥ
नवग्रहशान्तिषु navagrahaśāntiṣu