Singular | Dual | Plural | |
Nominative |
नवग्रहस्तुतिः
navagrahastutiḥ |
नवग्रहस्तुती
navagrahastutī |
नवग्रहस्तुतयः
navagrahastutayaḥ |
Vocative |
नवग्रहस्तुते
navagrahastute |
नवग्रहस्तुती
navagrahastutī |
नवग्रहस्तुतयः
navagrahastutayaḥ |
Accusative |
नवग्रहस्तुतिम्
navagrahastutim |
नवग्रहस्तुती
navagrahastutī |
नवग्रहस्तुतीः
navagrahastutīḥ |
Instrumental |
नवग्रहस्तुत्या
navagrahastutyā |
नवग्रहस्तुतिभ्याम्
navagrahastutibhyām |
नवग्रहस्तुतिभिः
navagrahastutibhiḥ |
Dative |
नवग्रहस्तुतये
navagrahastutaye नवग्रहस्तुत्यै navagrahastutyai |
नवग्रहस्तुतिभ्याम्
navagrahastutibhyām |
नवग्रहस्तुतिभ्यः
navagrahastutibhyaḥ |
Ablative |
नवग्रहस्तुतेः
navagrahastuteḥ नवग्रहस्तुत्याः navagrahastutyāḥ |
नवग्रहस्तुतिभ्याम्
navagrahastutibhyām |
नवग्रहस्तुतिभ्यः
navagrahastutibhyaḥ |
Genitive |
नवग्रहस्तुतेः
navagrahastuteḥ नवग्रहस्तुत्याः navagrahastutyāḥ |
नवग्रहस्तुत्योः
navagrahastutyoḥ |
नवग्रहस्तुतीनाम्
navagrahastutīnām |
Locative |
नवग्रहस्तुतौ
navagrahastutau नवग्रहस्तुत्याम् navagrahastutyām |
नवग्रहस्तुत्योः
navagrahastutyoḥ |
नवग्रहस्तुतिषु
navagrahastutiṣu |