Sanskrit tools

Sanskrit declension


Declension of नवग्रहस्तुति navagrahastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहस्तुतिः navagrahastutiḥ
नवग्रहस्तुती navagrahastutī
नवग्रहस्तुतयः navagrahastutayaḥ
Vocative नवग्रहस्तुते navagrahastute
नवग्रहस्तुती navagrahastutī
नवग्रहस्तुतयः navagrahastutayaḥ
Accusative नवग्रहस्तुतिम् navagrahastutim
नवग्रहस्तुती navagrahastutī
नवग्रहस्तुतीः navagrahastutīḥ
Instrumental नवग्रहस्तुत्या navagrahastutyā
नवग्रहस्तुतिभ्याम् navagrahastutibhyām
नवग्रहस्तुतिभिः navagrahastutibhiḥ
Dative नवग्रहस्तुतये navagrahastutaye
नवग्रहस्तुत्यै navagrahastutyai
नवग्रहस्तुतिभ्याम् navagrahastutibhyām
नवग्रहस्तुतिभ्यः navagrahastutibhyaḥ
Ablative नवग्रहस्तुतेः navagrahastuteḥ
नवग्रहस्तुत्याः navagrahastutyāḥ
नवग्रहस्तुतिभ्याम् navagrahastutibhyām
नवग्रहस्तुतिभ्यः navagrahastutibhyaḥ
Genitive नवग्रहस्तुतेः navagrahastuteḥ
नवग्रहस्तुत्याः navagrahastutyāḥ
नवग्रहस्तुत्योः navagrahastutyoḥ
नवग्रहस्तुतीनाम् navagrahastutīnām
Locative नवग्रहस्तुतौ navagrahastutau
नवग्रहस्तुत्याम् navagrahastutyām
नवग्रहस्तुत्योः navagrahastutyoḥ
नवग्रहस्तुतिषु navagrahastutiṣu