Sanskrit tools

Sanskrit declension


Declension of नवग्रहस्तोत्र navagrahastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहस्तोत्रम् navagrahastotram
नवग्रहस्तोत्रे navagrahastotre
नवग्रहस्तोत्राणि navagrahastotrāṇi
Vocative नवग्रहस्तोत्र navagrahastotra
नवग्रहस्तोत्रे navagrahastotre
नवग्रहस्तोत्राणि navagrahastotrāṇi
Accusative नवग्रहस्तोत्रम् navagrahastotram
नवग्रहस्तोत्रे navagrahastotre
नवग्रहस्तोत्राणि navagrahastotrāṇi
Instrumental नवग्रहस्तोत्रेण navagrahastotreṇa
नवग्रहस्तोत्राभ्याम् navagrahastotrābhyām
नवग्रहस्तोत्रैः navagrahastotraiḥ
Dative नवग्रहस्तोत्राय navagrahastotrāya
नवग्रहस्तोत्राभ्याम् navagrahastotrābhyām
नवग्रहस्तोत्रेभ्यः navagrahastotrebhyaḥ
Ablative नवग्रहस्तोत्रात् navagrahastotrāt
नवग्रहस्तोत्राभ्याम् navagrahastotrābhyām
नवग्रहस्तोत्रेभ्यः navagrahastotrebhyaḥ
Genitive नवग्रहस्तोत्रस्य navagrahastotrasya
नवग्रहस्तोत्रयोः navagrahastotrayoḥ
नवग्रहस्तोत्राणाम् navagrahastotrāṇām
Locative नवग्रहस्तोत्रे navagrahastotre
नवग्रहस्तोत्रयोः navagrahastotrayoḥ
नवग्रहस्तोत्रेषु navagrahastotreṣu