| Singular | Dual | Plural |
Nominative |
नवग्रहस्तोत्रम्
navagrahastotram
|
नवग्रहस्तोत्रे
navagrahastotre
|
नवग्रहस्तोत्राणि
navagrahastotrāṇi
|
Vocative |
नवग्रहस्तोत्र
navagrahastotra
|
नवग्रहस्तोत्रे
navagrahastotre
|
नवग्रहस्तोत्राणि
navagrahastotrāṇi
|
Accusative |
नवग्रहस्तोत्रम्
navagrahastotram
|
नवग्रहस्तोत्रे
navagrahastotre
|
नवग्रहस्तोत्राणि
navagrahastotrāṇi
|
Instrumental |
नवग्रहस्तोत्रेण
navagrahastotreṇa
|
नवग्रहस्तोत्राभ्याम्
navagrahastotrābhyām
|
नवग्रहस्तोत्रैः
navagrahastotraiḥ
|
Dative |
नवग्रहस्तोत्राय
navagrahastotrāya
|
नवग्रहस्तोत्राभ्याम्
navagrahastotrābhyām
|
नवग्रहस्तोत्रेभ्यः
navagrahastotrebhyaḥ
|
Ablative |
नवग्रहस्तोत्रात्
navagrahastotrāt
|
नवग्रहस्तोत्राभ्याम्
navagrahastotrābhyām
|
नवग्रहस्तोत्रेभ्यः
navagrahastotrebhyaḥ
|
Genitive |
नवग्रहस्तोत्रस्य
navagrahastotrasya
|
नवग्रहस्तोत्रयोः
navagrahastotrayoḥ
|
नवग्रहस्तोत्राणाम्
navagrahastotrāṇām
|
Locative |
नवग्रहस्तोत्रे
navagrahastotre
|
नवग्रहस्तोत्रयोः
navagrahastotrayoḥ
|
नवग्रहस्तोत्रेषु
navagrahastotreṣu
|