Sanskrit tools

Sanskrit declension


Declension of नवग्रहस्थापन navagrahasthāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहस्थापनम् navagrahasthāpanam
नवग्रहस्थापने navagrahasthāpane
नवग्रहस्थापनानि navagrahasthāpanāni
Vocative नवग्रहस्थापन navagrahasthāpana
नवग्रहस्थापने navagrahasthāpane
नवग्रहस्थापनानि navagrahasthāpanāni
Accusative नवग्रहस्थापनम् navagrahasthāpanam
नवग्रहस्थापने navagrahasthāpane
नवग्रहस्थापनानि navagrahasthāpanāni
Instrumental नवग्रहस्थापनेन navagrahasthāpanena
नवग्रहस्थापनाभ्याम् navagrahasthāpanābhyām
नवग्रहस्थापनैः navagrahasthāpanaiḥ
Dative नवग्रहस्थापनाय navagrahasthāpanāya
नवग्रहस्थापनाभ्याम् navagrahasthāpanābhyām
नवग्रहस्थापनेभ्यः navagrahasthāpanebhyaḥ
Ablative नवग्रहस्थापनात् navagrahasthāpanāt
नवग्रहस्थापनाभ्याम् navagrahasthāpanābhyām
नवग्रहस्थापनेभ्यः navagrahasthāpanebhyaḥ
Genitive नवग्रहस्थापनस्य navagrahasthāpanasya
नवग्रहस्थापनयोः navagrahasthāpanayoḥ
नवग्रहस्थापनानाम् navagrahasthāpanānām
Locative नवग्रहस्थापने navagrahasthāpane
नवग्रहस्थापनयोः navagrahasthāpanayoḥ
नवग्रहस्थापनेषु navagrahasthāpaneṣu