| Singular | Dual | Plural |
Nominative |
नवग्रहस्थापनम्
navagrahasthāpanam
|
नवग्रहस्थापने
navagrahasthāpane
|
नवग्रहस्थापनानि
navagrahasthāpanāni
|
Vocative |
नवग्रहस्थापन
navagrahasthāpana
|
नवग्रहस्थापने
navagrahasthāpane
|
नवग्रहस्थापनानि
navagrahasthāpanāni
|
Accusative |
नवग्रहस्थापनम्
navagrahasthāpanam
|
नवग्रहस्थापने
navagrahasthāpane
|
नवग्रहस्थापनानि
navagrahasthāpanāni
|
Instrumental |
नवग्रहस्थापनेन
navagrahasthāpanena
|
नवग्रहस्थापनाभ्याम्
navagrahasthāpanābhyām
|
नवग्रहस्थापनैः
navagrahasthāpanaiḥ
|
Dative |
नवग्रहस्थापनाय
navagrahasthāpanāya
|
नवग्रहस्थापनाभ्याम्
navagrahasthāpanābhyām
|
नवग्रहस्थापनेभ्यः
navagrahasthāpanebhyaḥ
|
Ablative |
नवग्रहस्थापनात्
navagrahasthāpanāt
|
नवग्रहस्थापनाभ्याम्
navagrahasthāpanābhyām
|
नवग्रहस्थापनेभ्यः
navagrahasthāpanebhyaḥ
|
Genitive |
नवग्रहस्थापनस्य
navagrahasthāpanasya
|
नवग्रहस्थापनयोः
navagrahasthāpanayoḥ
|
नवग्रहस्थापनानाम्
navagrahasthāpanānām
|
Locative |
नवग्रहस्थापने
navagrahasthāpane
|
नवग्रहस्थापनयोः
navagrahasthāpanayoḥ
|
नवग्रहस्थापनेषु
navagrahasthāpaneṣu
|