| Singular | Dual | Plural |
Nominative |
नवग्रहाधिपत्याहिदेवतास्थापनम्
navagrahādhipatyāhidevatāsthāpanam
|
नवग्रहाधिपत्याहिदेवतास्थापने
navagrahādhipatyāhidevatāsthāpane
|
नवग्रहाधिपत्याहिदेवतास्थापनानि
navagrahādhipatyāhidevatāsthāpanāni
|
Vocative |
नवग्रहाधिपत्याहिदेवतास्थापन
navagrahādhipatyāhidevatāsthāpana
|
नवग्रहाधिपत्याहिदेवतास्थापने
navagrahādhipatyāhidevatāsthāpane
|
नवग्रहाधिपत्याहिदेवतास्थापनानि
navagrahādhipatyāhidevatāsthāpanāni
|
Accusative |
नवग्रहाधिपत्याहिदेवतास्थापनम्
navagrahādhipatyāhidevatāsthāpanam
|
नवग्रहाधिपत्याहिदेवतास्थापने
navagrahādhipatyāhidevatāsthāpane
|
नवग्रहाधिपत्याहिदेवतास्थापनानि
navagrahādhipatyāhidevatāsthāpanāni
|
Instrumental |
नवग्रहाधिपत्याहिदेवतास्थापनेन
navagrahādhipatyāhidevatāsthāpanena
|
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम्
navagrahādhipatyāhidevatāsthāpanābhyām
|
नवग्रहाधिपत्याहिदेवतास्थापनैः
navagrahādhipatyāhidevatāsthāpanaiḥ
|
Dative |
नवग्रहाधिपत्याहिदेवतास्थापनाय
navagrahādhipatyāhidevatāsthāpanāya
|
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम्
navagrahādhipatyāhidevatāsthāpanābhyām
|
नवग्रहाधिपत्याहिदेवतास्थापनेभ्यः
navagrahādhipatyāhidevatāsthāpanebhyaḥ
|
Ablative |
नवग्रहाधिपत्याहिदेवतास्थापनात्
navagrahādhipatyāhidevatāsthāpanāt
|
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम्
navagrahādhipatyāhidevatāsthāpanābhyām
|
नवग्रहाधिपत्याहिदेवतास्थापनेभ्यः
navagrahādhipatyāhidevatāsthāpanebhyaḥ
|
Genitive |
नवग्रहाधिपत्याहिदेवतास्थापनस्य
navagrahādhipatyāhidevatāsthāpanasya
|
नवग्रहाधिपत्याहिदेवतास्थापनयोः
navagrahādhipatyāhidevatāsthāpanayoḥ
|
नवग्रहाधिपत्याहिदेवतास्थापनानाम्
navagrahādhipatyāhidevatāsthāpanānām
|
Locative |
नवग्रहाधिपत्याहिदेवतास्थापने
navagrahādhipatyāhidevatāsthāpane
|
नवग्रहाधिपत्याहिदेवतास्थापनयोः
navagrahādhipatyāhidevatāsthāpanayoḥ
|
नवग्रहाधिपत्याहिदेवतास्थापनेषु
navagrahādhipatyāhidevatāsthāpaneṣu
|