Sanskrit tools

Sanskrit declension


Declension of नवग्रहाधिपत्याहिदेवतास्थापन navagrahādhipatyāhidevatāsthāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहाधिपत्याहिदेवतास्थापनम् navagrahādhipatyāhidevatāsthāpanam
नवग्रहाधिपत्याहिदेवतास्थापने navagrahādhipatyāhidevatāsthāpane
नवग्रहाधिपत्याहिदेवतास्थापनानि navagrahādhipatyāhidevatāsthāpanāni
Vocative नवग्रहाधिपत्याहिदेवतास्थापन navagrahādhipatyāhidevatāsthāpana
नवग्रहाधिपत्याहिदेवतास्थापने navagrahādhipatyāhidevatāsthāpane
नवग्रहाधिपत्याहिदेवतास्थापनानि navagrahādhipatyāhidevatāsthāpanāni
Accusative नवग्रहाधिपत्याहिदेवतास्थापनम् navagrahādhipatyāhidevatāsthāpanam
नवग्रहाधिपत्याहिदेवतास्थापने navagrahādhipatyāhidevatāsthāpane
नवग्रहाधिपत्याहिदेवतास्थापनानि navagrahādhipatyāhidevatāsthāpanāni
Instrumental नवग्रहाधिपत्याहिदेवतास्थापनेन navagrahādhipatyāhidevatāsthāpanena
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम् navagrahādhipatyāhidevatāsthāpanābhyām
नवग्रहाधिपत्याहिदेवतास्थापनैः navagrahādhipatyāhidevatāsthāpanaiḥ
Dative नवग्रहाधिपत्याहिदेवतास्थापनाय navagrahādhipatyāhidevatāsthāpanāya
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम् navagrahādhipatyāhidevatāsthāpanābhyām
नवग्रहाधिपत्याहिदेवतास्थापनेभ्यः navagrahādhipatyāhidevatāsthāpanebhyaḥ
Ablative नवग्रहाधिपत्याहिदेवतास्थापनात् navagrahādhipatyāhidevatāsthāpanāt
नवग्रहाधिपत्याहिदेवतास्थापनाभ्याम् navagrahādhipatyāhidevatāsthāpanābhyām
नवग्रहाधिपत्याहिदेवतास्थापनेभ्यः navagrahādhipatyāhidevatāsthāpanebhyaḥ
Genitive नवग्रहाधिपत्याहिदेवतास्थापनस्य navagrahādhipatyāhidevatāsthāpanasya
नवग्रहाधिपत्याहिदेवतास्थापनयोः navagrahādhipatyāhidevatāsthāpanayoḥ
नवग्रहाधिपत्याहिदेवतास्थापनानाम् navagrahādhipatyāhidevatāsthāpanānām
Locative नवग्रहाधिपत्याहिदेवतास्थापने navagrahādhipatyāhidevatāsthāpane
नवग्रहाधिपत्याहिदेवतास्थापनयोः navagrahādhipatyāhidevatāsthāpanayoḥ
नवग्रहाधिपत्याहिदेवतास्थापनेषु navagrahādhipatyāhidevatāsthāpaneṣu