Singular | Dual | Plural | |
Nominative |
नवग्वा
navagvā |
नवग्वे
navagve |
नवग्वाः
navagvāḥ |
Vocative |
नवग्वे
navagve |
नवग्वे
navagve |
नवग्वाः
navagvāḥ |
Accusative |
नवग्वाम्
navagvām |
नवग्वे
navagve |
नवग्वाः
navagvāḥ |
Instrumental |
नवग्वया
navagvayā |
नवग्वाभ्याम्
navagvābhyām |
नवग्वाभिः
navagvābhiḥ |
Dative |
नवग्वायै
navagvāyai |
नवग्वाभ्याम्
navagvābhyām |
नवग्वाभ्यः
navagvābhyaḥ |
Ablative |
नवग्वायाः
navagvāyāḥ |
नवग्वाभ्याम्
navagvābhyām |
नवग्वाभ्यः
navagvābhyaḥ |
Genitive |
नवग्वायाः
navagvāyāḥ |
नवग्वयोः
navagvayoḥ |
नवग्वानाम्
navagvānām |
Locative |
नवग्वायाम्
navagvāyām |
नवग्वयोः
navagvayoḥ |
नवग्वासु
navagvāsu |