Sanskrit tools

Sanskrit declension


Declension of नवग्वा navagvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्वा navagvā
नवग्वे navagve
नवग्वाः navagvāḥ
Vocative नवग्वे navagve
नवग्वे navagve
नवग्वाः navagvāḥ
Accusative नवग्वाम् navagvām
नवग्वे navagve
नवग्वाः navagvāḥ
Instrumental नवग्वया navagvayā
नवग्वाभ्याम् navagvābhyām
नवग्वाभिः navagvābhiḥ
Dative नवग्वायै navagvāyai
नवग्वाभ्याम् navagvābhyām
नवग्वाभ्यः navagvābhyaḥ
Ablative नवग्वायाः navagvāyāḥ
नवग्वाभ्याम् navagvābhyām
नवग्वाभ्यः navagvābhyaḥ
Genitive नवग्वायाः navagvāyāḥ
नवग्वयोः navagvayoḥ
नवग्वानाम् navagvānām
Locative नवग्वायाम् navagvāyām
नवग्वयोः navagvayoḥ
नवग्वासु navagvāsu