| Singular | Dual | Plural |
Nominative |
अगर्तमित्
agartamit
|
अगर्तमितौ
agartamitau
|
अगर्तमितः
agartamitaḥ
|
Vocative |
अगर्तमित्
agartamit
|
अगर्तमितौ
agartamitau
|
अगर्तमितः
agartamitaḥ
|
Accusative |
अगर्तमितम्
agartamitam
|
अगर्तमितौ
agartamitau
|
अगर्तमितः
agartamitaḥ
|
Instrumental |
अगर्तमिता
agartamitā
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भिः
agartamidbhiḥ
|
Dative |
अगर्तमिते
agartamite
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भ्यः
agartamidbhyaḥ
|
Ablative |
अगर्तमितः
agartamitaḥ
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भ्यः
agartamidbhyaḥ
|
Genitive |
अगर्तमितः
agartamitaḥ
|
अगर्तमितोः
agartamitoḥ
|
अगर्तमिताम्
agartamitām
|
Locative |
अगर्तमिति
agartamiti
|
अगर्तमितोः
agartamitoḥ
|
अगर्तमित्सु
agartamitsu
|