Singular | Dual | Plural | |
Nominative |
नवच्छदिः
navacchadiḥ |
नवच्छदी
navacchadī |
नवच्छदयः
navacchadayaḥ |
Vocative |
नवच्छदे
navacchade |
नवच्छदी
navacchadī |
नवच्छदयः
navacchadayaḥ |
Accusative |
नवच्छदिम्
navacchadim |
नवच्छदी
navacchadī |
नवच्छदीः
navacchadīḥ |
Instrumental |
नवच्छद्या
navacchadyā |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभिः
navacchadibhiḥ |
Dative |
नवच्छदये
navacchadaye नवच्छद्यै navacchadyai |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभ्यः
navacchadibhyaḥ |
Ablative |
नवच्छदेः
navacchadeḥ नवच्छद्याः navacchadyāḥ |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभ्यः
navacchadibhyaḥ |
Genitive |
नवच्छदेः
navacchadeḥ नवच्छद्याः navacchadyāḥ |
नवच्छद्योः
navacchadyoḥ |
नवच्छदीनाम्
navacchadīnām |
Locative |
नवच्छदौ
navacchadau नवच्छद्याम् navacchadyām |
नवच्छद्योः
navacchadyoḥ |
नवच्छदिषु
navacchadiṣu |