Sanskrit tools

Sanskrit declension


Declension of नवच्छदि navacchadi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवच्छदिः navacchadiḥ
नवच्छदी navacchadī
नवच्छदयः navacchadayaḥ
Vocative नवच्छदे navacchade
नवच्छदी navacchadī
नवच्छदयः navacchadayaḥ
Accusative नवच्छदिम् navacchadim
नवच्छदी navacchadī
नवच्छदीः navacchadīḥ
Instrumental नवच्छद्या navacchadyā
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभिः navacchadibhiḥ
Dative नवच्छदये navacchadaye
नवच्छद्यै navacchadyai
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभ्यः navacchadibhyaḥ
Ablative नवच्छदेः navacchadeḥ
नवच्छद्याः navacchadyāḥ
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभ्यः navacchadibhyaḥ
Genitive नवच्छदेः navacchadeḥ
नवच्छद्याः navacchadyāḥ
नवच्छद्योः navacchadyoḥ
नवच्छदीनाम् navacchadīnām
Locative नवच्छदौ navacchadau
नवच्छद्याम् navacchadyām
नवच्छद्योः navacchadyoḥ
नवच्छदिषु navacchadiṣu