| Singular | Dual | Plural |
Nominative |
नवतत्त्वबालबोधः
navatattvabālabodhaḥ
|
नवतत्त्वबालबोधौ
navatattvabālabodhau
|
नवतत्त्वबालबोधाः
navatattvabālabodhāḥ
|
Vocative |
नवतत्त्वबालबोध
navatattvabālabodha
|
नवतत्त्वबालबोधौ
navatattvabālabodhau
|
नवतत्त्वबालबोधाः
navatattvabālabodhāḥ
|
Accusative |
नवतत्त्वबालबोधम्
navatattvabālabodham
|
नवतत्त्वबालबोधौ
navatattvabālabodhau
|
नवतत्त्वबालबोधान्
navatattvabālabodhān
|
Instrumental |
नवतत्त्वबालबोधेन
navatattvabālabodhena
|
नवतत्त्वबालबोधाभ्याम्
navatattvabālabodhābhyām
|
नवतत्त्वबालबोधैः
navatattvabālabodhaiḥ
|
Dative |
नवतत्त्वबालबोधाय
navatattvabālabodhāya
|
नवतत्त्वबालबोधाभ्याम्
navatattvabālabodhābhyām
|
नवतत्त्वबालबोधेभ्यः
navatattvabālabodhebhyaḥ
|
Ablative |
नवतत्त्वबालबोधात्
navatattvabālabodhāt
|
नवतत्त्वबालबोधाभ्याम्
navatattvabālabodhābhyām
|
नवतत्त्वबालबोधेभ्यः
navatattvabālabodhebhyaḥ
|
Genitive |
नवतत्त्वबालबोधस्य
navatattvabālabodhasya
|
नवतत्त्वबालबोधयोः
navatattvabālabodhayoḥ
|
नवतत्त्वबालबोधानाम्
navatattvabālabodhānām
|
Locative |
नवतत्त्वबालबोधे
navatattvabālabodhe
|
नवतत्त्वबालबोधयोः
navatattvabālabodhayoḥ
|
नवतत्त्वबालबोधेषु
navatattvabālabodheṣu
|