Sanskrit tools

Sanskrit declension


Declension of नवतत्त्वबालबोध navatattvabālabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वबालबोधः navatattvabālabodhaḥ
नवतत्त्वबालबोधौ navatattvabālabodhau
नवतत्त्वबालबोधाः navatattvabālabodhāḥ
Vocative नवतत्त्वबालबोध navatattvabālabodha
नवतत्त्वबालबोधौ navatattvabālabodhau
नवतत्त्वबालबोधाः navatattvabālabodhāḥ
Accusative नवतत्त्वबालबोधम् navatattvabālabodham
नवतत्त्वबालबोधौ navatattvabālabodhau
नवतत्त्वबालबोधान् navatattvabālabodhān
Instrumental नवतत्त्वबालबोधेन navatattvabālabodhena
नवतत्त्वबालबोधाभ्याम् navatattvabālabodhābhyām
नवतत्त्वबालबोधैः navatattvabālabodhaiḥ
Dative नवतत्त्वबालबोधाय navatattvabālabodhāya
नवतत्त्वबालबोधाभ्याम् navatattvabālabodhābhyām
नवतत्त्वबालबोधेभ्यः navatattvabālabodhebhyaḥ
Ablative नवतत्त्वबालबोधात् navatattvabālabodhāt
नवतत्त्वबालबोधाभ्याम् navatattvabālabodhābhyām
नवतत्त्वबालबोधेभ्यः navatattvabālabodhebhyaḥ
Genitive नवतत्त्वबालबोधस्य navatattvabālabodhasya
नवतत्त्वबालबोधयोः navatattvabālabodhayoḥ
नवतत्त्वबालबोधानाम् navatattvabālabodhānām
Locative नवतत्त्वबालबोधे navatattvabālabodhe
नवतत्त्वबालबोधयोः navatattvabālabodhayoḥ
नवतत्त्वबालबोधेषु navatattvabālabodheṣu