Sanskrit tools

Sanskrit declension


Declension of नवतत्त्वसूत्र navatattvasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वसूत्रम् navatattvasūtram
नवतत्त्वसूत्रे navatattvasūtre
नवतत्त्वसूत्राणि navatattvasūtrāṇi
Vocative नवतत्त्वसूत्र navatattvasūtra
नवतत्त्वसूत्रे navatattvasūtre
नवतत्त्वसूत्राणि navatattvasūtrāṇi
Accusative नवतत्त्वसूत्रम् navatattvasūtram
नवतत्त्वसूत्रे navatattvasūtre
नवतत्त्वसूत्राणि navatattvasūtrāṇi
Instrumental नवतत्त्वसूत्रेण navatattvasūtreṇa
नवतत्त्वसूत्राभ्याम् navatattvasūtrābhyām
नवतत्त्वसूत्रैः navatattvasūtraiḥ
Dative नवतत्त्वसूत्राय navatattvasūtrāya
नवतत्त्वसूत्राभ्याम् navatattvasūtrābhyām
नवतत्त्वसूत्रेभ्यः navatattvasūtrebhyaḥ
Ablative नवतत्त्वसूत्रात् navatattvasūtrāt
नवतत्त्वसूत्राभ्याम् navatattvasūtrābhyām
नवतत्त्वसूत्रेभ्यः navatattvasūtrebhyaḥ
Genitive नवतत्त्वसूत्रस्य navatattvasūtrasya
नवतत्त्वसूत्रयोः navatattvasūtrayoḥ
नवतत्त्वसूत्राणाम् navatattvasūtrāṇām
Locative नवतत्त्वसूत्रे navatattvasūtre
नवतत्त्वसूत्रयोः navatattvasūtrayoḥ
नवतत्त्वसूत्रेषु navatattvasūtreṣu