Sanskrit tools

Sanskrit declension


Declension of नवतर्द्म navatardma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतर्द्मः navatardmaḥ
नवतर्द्मौ navatardmau
नवतर्द्माः navatardmāḥ
Vocative नवतर्द्म navatardma
नवतर्द्मौ navatardmau
नवतर्द्माः navatardmāḥ
Accusative नवतर्द्मम् navatardmam
नवतर्द्मौ navatardmau
नवतर्द्मान् navatardmān
Instrumental नवतर्द्मेन navatardmena
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्मैः navatardmaiḥ
Dative नवतर्द्माय navatardmāya
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्मेभ्यः navatardmebhyaḥ
Ablative नवतर्द्मात् navatardmāt
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्मेभ्यः navatardmebhyaḥ
Genitive नवतर्द्मस्य navatardmasya
नवतर्द्मयोः navatardmayoḥ
नवतर्द्मानाम् navatardmānām
Locative नवतर्द्मे navatardme
नवतर्द्मयोः navatardmayoḥ
नवतर्द्मेषु navatardmeṣu