| Singular | Dual | Plural |
Nominative |
नवतर्द्मम्
navatardmam
|
नवतर्द्मे
navatardme
|
नवतर्द्मानि
navatardmāni
|
Vocative |
नवतर्द्म
navatardma
|
नवतर्द्मे
navatardme
|
नवतर्द्मानि
navatardmāni
|
Accusative |
नवतर्द्मम्
navatardmam
|
नवतर्द्मे
navatardme
|
नवतर्द्मानि
navatardmāni
|
Instrumental |
नवतर्द्मेन
navatardmena
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्मैः
navatardmaiḥ
|
Dative |
नवतर्द्माय
navatardmāya
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्मेभ्यः
navatardmebhyaḥ
|
Ablative |
नवतर्द्मात्
navatardmāt
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्मेभ्यः
navatardmebhyaḥ
|
Genitive |
नवतर्द्मस्य
navatardmasya
|
नवतर्द्मयोः
navatardmayoḥ
|
नवतर्द्मानाम्
navatardmānām
|
Locative |
नवतर्द्मे
navatardme
|
नवतर्द्मयोः
navatardmayoḥ
|
नवतर्द्मेषु
navatardmeṣu
|