| Singular | Dual | Plural |
Nominative |
नवदीधितिः
navadīdhitiḥ
|
नवदीधिती
navadīdhitī
|
नवदीधितयः
navadīdhitayaḥ
|
Vocative |
नवदीधिते
navadīdhite
|
नवदीधिती
navadīdhitī
|
नवदीधितयः
navadīdhitayaḥ
|
Accusative |
नवदीधितिम्
navadīdhitim
|
नवदीधिती
navadīdhitī
|
नवदीधितीन्
navadīdhitīn
|
Instrumental |
नवदीधितिना
navadīdhitinā
|
नवदीधितिभ्याम्
navadīdhitibhyām
|
नवदीधितिभिः
navadīdhitibhiḥ
|
Dative |
नवदीधितये
navadīdhitaye
|
नवदीधितिभ्याम्
navadīdhitibhyām
|
नवदीधितिभ्यः
navadīdhitibhyaḥ
|
Ablative |
नवदीधितेः
navadīdhiteḥ
|
नवदीधितिभ्याम्
navadīdhitibhyām
|
नवदीधितिभ्यः
navadīdhitibhyaḥ
|
Genitive |
नवदीधितेः
navadīdhiteḥ
|
नवदीधित्योः
navadīdhityoḥ
|
नवदीधितीनाम्
navadīdhitīnām
|
Locative |
नवदीधितौ
navadīdhitau
|
नवदीधित्योः
navadīdhityoḥ
|
नवदीधितिषु
navadīdhitiṣu
|