Sanskrit tools

Sanskrit declension


Declension of नवद्वार navadvāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवद्वारः navadvāraḥ
नवद्वारौ navadvārau
नवद्वाराः navadvārāḥ
Vocative नवद्वार navadvāra
नवद्वारौ navadvārau
नवद्वाराः navadvārāḥ
Accusative नवद्वारम् navadvāram
नवद्वारौ navadvārau
नवद्वारान् navadvārān
Instrumental नवद्वारेण navadvāreṇa
नवद्वाराभ्याम् navadvārābhyām
नवद्वारैः navadvāraiḥ
Dative नवद्वाराय navadvārāya
नवद्वाराभ्याम् navadvārābhyām
नवद्वारेभ्यः navadvārebhyaḥ
Ablative नवद्वारात् navadvārāt
नवद्वाराभ्याम् navadvārābhyām
नवद्वारेभ्यः navadvārebhyaḥ
Genitive नवद्वारस्य navadvārasya
नवद्वारयोः navadvārayoḥ
नवद्वाराणाम् navadvārāṇām
Locative नवद्वारे navadvāre
नवद्वारयोः navadvārayoḥ
नवद्वारेषु navadvāreṣu