Sanskrit tools

Sanskrit declension


Declension of नवनवति navanavati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवनवतिः navanavatiḥ
नवनवती navanavatī
नवनवतयः navanavatayaḥ
Vocative नवनवते navanavate
नवनवती navanavatī
नवनवतयः navanavatayaḥ
Accusative नवनवतिम् navanavatim
नवनवती navanavatī
नवनवतीः navanavatīḥ
Instrumental नवनवत्या navanavatyā
नवनवतिभ्याम् navanavatibhyām
नवनवतिभिः navanavatibhiḥ
Dative नवनवतये navanavataye
नवनवत्यै navanavatyai
नवनवतिभ्याम् navanavatibhyām
नवनवतिभ्यः navanavatibhyaḥ
Ablative नवनवतेः navanavateḥ
नवनवत्याः navanavatyāḥ
नवनवतिभ्याम् navanavatibhyām
नवनवतिभ्यः navanavatibhyaḥ
Genitive नवनवतेः navanavateḥ
नवनवत्याः navanavatyāḥ
नवनवत्योः navanavatyoḥ
नवनवतीनाम् navanavatīnām
Locative नवनवतौ navanavatau
नवनवत्याम् navanavatyām
नवनवत्योः navanavatyoḥ
नवनवतिषु navanavatiṣu