Singular | Dual | Plural | |
Nominative |
नवनवतिः
navanavatiḥ |
नवनवती
navanavatī |
नवनवतयः
navanavatayaḥ |
Vocative |
नवनवते
navanavate |
नवनवती
navanavatī |
नवनवतयः
navanavatayaḥ |
Accusative |
नवनवतिम्
navanavatim |
नवनवती
navanavatī |
नवनवतीः
navanavatīḥ |
Instrumental |
नवनवत्या
navanavatyā |
नवनवतिभ्याम्
navanavatibhyām |
नवनवतिभिः
navanavatibhiḥ |
Dative |
नवनवतये
navanavataye नवनवत्यै navanavatyai |
नवनवतिभ्याम्
navanavatibhyām |
नवनवतिभ्यः
navanavatibhyaḥ |
Ablative |
नवनवतेः
navanavateḥ नवनवत्याः navanavatyāḥ |
नवनवतिभ्याम्
navanavatibhyām |
नवनवतिभ्यः
navanavatibhyaḥ |
Genitive |
नवनवतेः
navanavateḥ नवनवत्याः navanavatyāḥ |
नवनवत्योः
navanavatyoḥ |
नवनवतीनाम्
navanavatīnām |
Locative |
नवनवतौ
navanavatau नवनवत्याम् navanavatyām |
नवनवत्योः
navanavatyoḥ |
नवनवतिषु
navanavatiṣu |