Singular | Dual | Plural | |
Nominative |
नवमुखः
navamukhaḥ |
नवमुखौ
navamukhau |
नवमुखाः
navamukhāḥ |
Vocative |
नवमुख
navamukha |
नवमुखौ
navamukhau |
नवमुखाः
navamukhāḥ |
Accusative |
नवमुखम्
navamukham |
नवमुखौ
navamukhau |
नवमुखान्
navamukhān |
Instrumental |
नवमुखेन
navamukhena |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखैः
navamukhaiḥ |
Dative |
नवमुखाय
navamukhāya |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखेभ्यः
navamukhebhyaḥ |
Ablative |
नवमुखात्
navamukhāt |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखेभ्यः
navamukhebhyaḥ |
Genitive |
नवमुखस्य
navamukhasya |
नवमुखयोः
navamukhayoḥ |
नवमुखानाम्
navamukhānām |
Locative |
नवमुखे
navamukhe |
नवमुखयोः
navamukhayoḥ |
नवमुखेषु
navamukheṣu |