Sanskrit tools

Sanskrit declension


Declension of नवरङ्गकुल navaraṅgakula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरङ्गकुलः navaraṅgakulaḥ
नवरङ्गकुलौ navaraṅgakulau
नवरङ्गकुलाः navaraṅgakulāḥ
Vocative नवरङ्गकुल navaraṅgakula
नवरङ्गकुलौ navaraṅgakulau
नवरङ्गकुलाः navaraṅgakulāḥ
Accusative नवरङ्गकुलम् navaraṅgakulam
नवरङ्गकुलौ navaraṅgakulau
नवरङ्गकुलान् navaraṅgakulān
Instrumental नवरङ्गकुलेन navaraṅgakulena
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलैः navaraṅgakulaiḥ
Dative नवरङ्गकुलाय navaraṅgakulāya
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलेभ्यः navaraṅgakulebhyaḥ
Ablative नवरङ्गकुलात् navaraṅgakulāt
नवरङ्गकुलाभ्याम् navaraṅgakulābhyām
नवरङ्गकुलेभ्यः navaraṅgakulebhyaḥ
Genitive नवरङ्गकुलस्य navaraṅgakulasya
नवरङ्गकुलयोः navaraṅgakulayoḥ
नवरङ्गकुलानाम् navaraṅgakulānām
Locative नवरङ्गकुले navaraṅgakule
नवरङ्गकुलयोः navaraṅgakulayoḥ
नवरङ्गकुलेषु navaraṅgakuleṣu