Sanskrit tools

Sanskrit declension


Declension of नवरत्नज्योतिर्गणित navaratnajyotirgaṇita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरत्नज्योतिर्गणितम् navaratnajyotirgaṇitam
नवरत्नज्योतिर्गणिते navaratnajyotirgaṇite
नवरत्नज्योतिर्गणितानि navaratnajyotirgaṇitāni
Vocative नवरत्नज्योतिर्गणित navaratnajyotirgaṇita
नवरत्नज्योतिर्गणिते navaratnajyotirgaṇite
नवरत्नज्योतिर्गणितानि navaratnajyotirgaṇitāni
Accusative नवरत्नज्योतिर्गणितम् navaratnajyotirgaṇitam
नवरत्नज्योतिर्गणिते navaratnajyotirgaṇite
नवरत्नज्योतिर्गणितानि navaratnajyotirgaṇitāni
Instrumental नवरत्नज्योतिर्गणितेन navaratnajyotirgaṇitena
नवरत्नज्योतिर्गणिताभ्याम् navaratnajyotirgaṇitābhyām
नवरत्नज्योतिर्गणितैः navaratnajyotirgaṇitaiḥ
Dative नवरत्नज्योतिर्गणिताय navaratnajyotirgaṇitāya
नवरत्नज्योतिर्गणिताभ्याम् navaratnajyotirgaṇitābhyām
नवरत्नज्योतिर्गणितेभ्यः navaratnajyotirgaṇitebhyaḥ
Ablative नवरत्नज्योतिर्गणितात् navaratnajyotirgaṇitāt
नवरत्नज्योतिर्गणिताभ्याम् navaratnajyotirgaṇitābhyām
नवरत्नज्योतिर्गणितेभ्यः navaratnajyotirgaṇitebhyaḥ
Genitive नवरत्नज्योतिर्गणितस्य navaratnajyotirgaṇitasya
नवरत्नज्योतिर्गणितयोः navaratnajyotirgaṇitayoḥ
नवरत्नज्योतिर्गणितानाम् navaratnajyotirgaṇitānām
Locative नवरत्नज्योतिर्गणिते navaratnajyotirgaṇite
नवरत्नज्योतिर्गणितयोः navaratnajyotirgaṇitayoḥ
नवरत्नज्योतिर्गणितेषु navaratnajyotirgaṇiteṣu