Sanskrit tools

Sanskrit declension


Declension of नवरात्र navarātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रः navarātraḥ
नवरात्रौ navarātrau
नवरात्राः navarātrāḥ
Vocative नवरात्र navarātra
नवरात्रौ navarātrau
नवरात्राः navarātrāḥ
Accusative नवरात्रम् navarātram
नवरात्रौ navarātrau
नवरात्रान् navarātrān
Instrumental नवरात्रेण navarātreṇa
नवरात्राभ्याम् navarātrābhyām
नवरात्रैः navarātraiḥ
Dative नवरात्राय navarātrāya
नवरात्राभ्याम् navarātrābhyām
नवरात्रेभ्यः navarātrebhyaḥ
Ablative नवरात्रात् navarātrāt
नवरात्राभ्याम् navarātrābhyām
नवरात्रेभ्यः navarātrebhyaḥ
Genitive नवरात्रस्य navarātrasya
नवरात्रयोः navarātrayoḥ
नवरात्राणाम् navarātrāṇām
Locative नवरात्रे navarātre
नवरात्रयोः navarātrayoḥ
नवरात्रेषु navarātreṣu