| Singular | Dual | Plural |
Nominative |
नवरात्रः
navarātraḥ
|
नवरात्रौ
navarātrau
|
नवरात्राः
navarātrāḥ
|
Vocative |
नवरात्र
navarātra
|
नवरात्रौ
navarātrau
|
नवरात्राः
navarātrāḥ
|
Accusative |
नवरात्रम्
navarātram
|
नवरात्रौ
navarātrau
|
नवरात्रान्
navarātrān
|
Instrumental |
नवरात्रेण
navarātreṇa
|
नवरात्राभ्याम्
navarātrābhyām
|
नवरात्रैः
navarātraiḥ
|
Dative |
नवरात्राय
navarātrāya
|
नवरात्राभ्याम्
navarātrābhyām
|
नवरात्रेभ्यः
navarātrebhyaḥ
|
Ablative |
नवरात्रात्
navarātrāt
|
नवरात्राभ्याम्
navarātrābhyām
|
नवरात्रेभ्यः
navarātrebhyaḥ
|
Genitive |
नवरात्रस्य
navarātrasya
|
नवरात्रयोः
navarātrayoḥ
|
नवरात्राणाम्
navarātrāṇām
|
Locative |
नवरात्रे
navarātre
|
नवरात्रयोः
navarātrayoḥ
|
नवरात्रेषु
navarātreṣu
|