| Singular | Dual | Plural |
Nominative |
नवरात्रनिर्णयः
navarātranirṇayaḥ
|
नवरात्रनिर्णयौ
navarātranirṇayau
|
नवरात्रनिर्णयाः
navarātranirṇayāḥ
|
Vocative |
नवरात्रनिर्णय
navarātranirṇaya
|
नवरात्रनिर्णयौ
navarātranirṇayau
|
नवरात्रनिर्णयाः
navarātranirṇayāḥ
|
Accusative |
नवरात्रनिर्णयम्
navarātranirṇayam
|
नवरात्रनिर्णयौ
navarātranirṇayau
|
नवरात्रनिर्णयान्
navarātranirṇayān
|
Instrumental |
नवरात्रनिर्णयेन
navarātranirṇayena
|
नवरात्रनिर्णयाभ्याम्
navarātranirṇayābhyām
|
नवरात्रनिर्णयैः
navarātranirṇayaiḥ
|
Dative |
नवरात्रनिर्णयाय
navarātranirṇayāya
|
नवरात्रनिर्णयाभ्याम्
navarātranirṇayābhyām
|
नवरात्रनिर्णयेभ्यः
navarātranirṇayebhyaḥ
|
Ablative |
नवरात्रनिर्णयात्
navarātranirṇayāt
|
नवरात्रनिर्णयाभ्याम्
navarātranirṇayābhyām
|
नवरात्रनिर्णयेभ्यः
navarātranirṇayebhyaḥ
|
Genitive |
नवरात्रनिर्णयस्य
navarātranirṇayasya
|
नवरात्रनिर्णययोः
navarātranirṇayayoḥ
|
नवरात्रनिर्णयानाम्
navarātranirṇayānām
|
Locative |
नवरात्रनिर्णये
navarātranirṇaye
|
नवरात्रनिर्णययोः
navarātranirṇayayoḥ
|
नवरात्रनिर्णयेषु
navarātranirṇayeṣu
|