Sanskrit tools

Sanskrit declension


Declension of नवरात्रनिर्णय navarātranirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरात्रनिर्णयः navarātranirṇayaḥ
नवरात्रनिर्णयौ navarātranirṇayau
नवरात्रनिर्णयाः navarātranirṇayāḥ
Vocative नवरात्रनिर्णय navarātranirṇaya
नवरात्रनिर्णयौ navarātranirṇayau
नवरात्रनिर्णयाः navarātranirṇayāḥ
Accusative नवरात्रनिर्णयम् navarātranirṇayam
नवरात्रनिर्णयौ navarātranirṇayau
नवरात्रनिर्णयान् navarātranirṇayān
Instrumental नवरात्रनिर्णयेन navarātranirṇayena
नवरात्रनिर्णयाभ्याम् navarātranirṇayābhyām
नवरात्रनिर्णयैः navarātranirṇayaiḥ
Dative नवरात्रनिर्णयाय navarātranirṇayāya
नवरात्रनिर्णयाभ्याम् navarātranirṇayābhyām
नवरात्रनिर्णयेभ्यः navarātranirṇayebhyaḥ
Ablative नवरात्रनिर्णयात् navarātranirṇayāt
नवरात्रनिर्णयाभ्याम् navarātranirṇayābhyām
नवरात्रनिर्णयेभ्यः navarātranirṇayebhyaḥ
Genitive नवरात्रनिर्णयस्य navarātranirṇayasya
नवरात्रनिर्णययोः navarātranirṇayayoḥ
नवरात्रनिर्णयानाम् navarātranirṇayānām
Locative नवरात्रनिर्णये navarātranirṇaye
नवरात्रनिर्णययोः navarātranirṇayayoḥ
नवरात्रनिर्णयेषु navarātranirṇayeṣu