Sanskrit tools

Sanskrit declension


Declension of नवर्च navarca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवर्चः navarcaḥ
नवर्चौ navarcau
नवर्चाः navarcāḥ
Vocative नवर्च navarca
नवर्चौ navarcau
नवर्चाः navarcāḥ
Accusative नवर्चम् navarcam
नवर्चौ navarcau
नवर्चान् navarcān
Instrumental नवर्चेन navarcena
नवर्चाभ्याम् navarcābhyām
नवर्चैः navarcaiḥ
Dative नवर्चाय navarcāya
नवर्चाभ्याम् navarcābhyām
नवर्चेभ्यः navarcebhyaḥ
Ablative नवर्चात् navarcāt
नवर्चाभ्याम् navarcābhyām
नवर्चेभ्यः navarcebhyaḥ
Genitive नवर्चस्य navarcasya
नवर्चयोः navarcayoḥ
नवर्चानाम् navarcānām
Locative नवर्चे navarce
नवर्चयोः navarcayoḥ
नवर्चेषु navarceṣu