Sanskrit tools

Sanskrit declension


Declension of नववर्षमहोत्सव navavarṣamahotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववर्षमहोत्सवः navavarṣamahotsavaḥ
नववर्षमहोत्सवौ navavarṣamahotsavau
नववर्षमहोत्सवाः navavarṣamahotsavāḥ
Vocative नववर्षमहोत्सव navavarṣamahotsava
नववर्षमहोत्सवौ navavarṣamahotsavau
नववर्षमहोत्सवाः navavarṣamahotsavāḥ
Accusative नववर्षमहोत्सवम् navavarṣamahotsavam
नववर्षमहोत्सवौ navavarṣamahotsavau
नववर्षमहोत्सवान् navavarṣamahotsavān
Instrumental नववर्षमहोत्सवेन navavarṣamahotsavena
नववर्षमहोत्सवाभ्याम् navavarṣamahotsavābhyām
नववर्षमहोत्सवैः navavarṣamahotsavaiḥ
Dative नववर्षमहोत्सवाय navavarṣamahotsavāya
नववर्षमहोत्सवाभ्याम् navavarṣamahotsavābhyām
नववर्षमहोत्सवेभ्यः navavarṣamahotsavebhyaḥ
Ablative नववर्षमहोत्सवात् navavarṣamahotsavāt
नववर्षमहोत्सवाभ्याम् navavarṣamahotsavābhyām
नववर्षमहोत्सवेभ्यः navavarṣamahotsavebhyaḥ
Genitive नववर्षमहोत्सवस्य navavarṣamahotsavasya
नववर्षमहोत्सवयोः navavarṣamahotsavayoḥ
नववर्षमहोत्सवानाम् navavarṣamahotsavānām
Locative नववर्षमहोत्सवे navavarṣamahotsave
नववर्षमहोत्सवयोः navavarṣamahotsavayoḥ
नववर्षमहोत्सवेषु navavarṣamahotsaveṣu