Sanskrit tools

Sanskrit declension


Declension of नववार्षिक navavārṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववार्षिकः navavārṣikaḥ
नववार्षिकौ navavārṣikau
नववार्षिकाः navavārṣikāḥ
Vocative नववार्षिक navavārṣika
नववार्षिकौ navavārṣikau
नववार्षिकाः navavārṣikāḥ
Accusative नववार्षिकम् navavārṣikam
नववार्षिकौ navavārṣikau
नववार्षिकान् navavārṣikān
Instrumental नववार्षिकेण navavārṣikeṇa
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकैः navavārṣikaiḥ
Dative नववार्षिकाय navavārṣikāya
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकेभ्यः navavārṣikebhyaḥ
Ablative नववार्षिकात् navavārṣikāt
नववार्षिकाभ्याम् navavārṣikābhyām
नववार्षिकेभ्यः navavārṣikebhyaḥ
Genitive नववार्षिकस्य navavārṣikasya
नववार्षिकयोः navavārṣikayoḥ
नववार्षिकाणाम् navavārṣikāṇām
Locative नववार्षिके navavārṣike
नववार्षिकयोः navavārṣikayoḥ
नववार्षिकेषु navavārṣikeṣu