| Singular | Dual | Plural |
Nominative |
नववार्षिकदेशीयः
navavārṣikadeśīyaḥ
|
नववार्षिकदेशीयौ
navavārṣikadeśīyau
|
नववार्षिकदेशीयाः
navavārṣikadeśīyāḥ
|
Vocative |
नववार्षिकदेशीय
navavārṣikadeśīya
|
नववार्षिकदेशीयौ
navavārṣikadeśīyau
|
नववार्षिकदेशीयाः
navavārṣikadeśīyāḥ
|
Accusative |
नववार्षिकदेशीयम्
navavārṣikadeśīyam
|
नववार्षिकदेशीयौ
navavārṣikadeśīyau
|
नववार्षिकदेशीयान्
navavārṣikadeśīyān
|
Instrumental |
नववार्षिकदेशीयेन
navavārṣikadeśīyena
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयैः
navavārṣikadeśīyaiḥ
|
Dative |
नववार्षिकदेशीयाय
navavārṣikadeśīyāya
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयेभ्यः
navavārṣikadeśīyebhyaḥ
|
Ablative |
नववार्षिकदेशीयात्
navavārṣikadeśīyāt
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयेभ्यः
navavārṣikadeśīyebhyaḥ
|
Genitive |
नववार्षिकदेशीयस्य
navavārṣikadeśīyasya
|
नववार्षिकदेशीययोः
navavārṣikadeśīyayoḥ
|
नववार्षिकदेशीयानाम्
navavārṣikadeśīyānām
|
Locative |
नववार्षिकदेशीये
navavārṣikadeśīye
|
नववार्षिकदेशीययोः
navavārṣikadeśīyayoḥ
|
नववार्षिकदेशीयेषु
navavārṣikadeśīyeṣu
|