| Singular | Dual | Plural |
Nominative |
नववार्षिकदेशीया
navavārṣikadeśīyā
|
नववार्षिकदेशीये
navavārṣikadeśīye
|
नववार्षिकदेशीयाः
navavārṣikadeśīyāḥ
|
Vocative |
नववार्षिकदेशीये
navavārṣikadeśīye
|
नववार्षिकदेशीये
navavārṣikadeśīye
|
नववार्षिकदेशीयाः
navavārṣikadeśīyāḥ
|
Accusative |
नववार्षिकदेशीयाम्
navavārṣikadeśīyām
|
नववार्षिकदेशीये
navavārṣikadeśīye
|
नववार्षिकदेशीयाः
navavārṣikadeśīyāḥ
|
Instrumental |
नववार्षिकदेशीयया
navavārṣikadeśīyayā
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयाभिः
navavārṣikadeśīyābhiḥ
|
Dative |
नववार्षिकदेशीयायै
navavārṣikadeśīyāyai
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयाभ्यः
navavārṣikadeśīyābhyaḥ
|
Ablative |
नववार्षिकदेशीयायाः
navavārṣikadeśīyāyāḥ
|
नववार्षिकदेशीयाभ्याम्
navavārṣikadeśīyābhyām
|
नववार्षिकदेशीयाभ्यः
navavārṣikadeśīyābhyaḥ
|
Genitive |
नववार्षिकदेशीयायाः
navavārṣikadeśīyāyāḥ
|
नववार्षिकदेशीययोः
navavārṣikadeśīyayoḥ
|
नववार्षिकदेशीयानाम्
navavārṣikadeśīyānām
|
Locative |
नववार्षिकदेशीयायाम्
navavārṣikadeśīyāyām
|
नववार्षिकदेशीययोः
navavārṣikadeśīyayoḥ
|
नववार्षिकदेशीयासु
navavārṣikadeśīyāsu
|