Sanskrit tools

Sanskrit declension


Declension of नववार्षिकदेशीया navavārṣikadeśīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववार्षिकदेशीया navavārṣikadeśīyā
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयाः navavārṣikadeśīyāḥ
Vocative नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयाः navavārṣikadeśīyāḥ
Accusative नववार्षिकदेशीयाम् navavārṣikadeśīyām
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयाः navavārṣikadeśīyāḥ
Instrumental नववार्षिकदेशीयया navavārṣikadeśīyayā
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयाभिः navavārṣikadeśīyābhiḥ
Dative नववार्षिकदेशीयायै navavārṣikadeśīyāyai
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयाभ्यः navavārṣikadeśīyābhyaḥ
Ablative नववार्षिकदेशीयायाः navavārṣikadeśīyāyāḥ
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयाभ्यः navavārṣikadeśīyābhyaḥ
Genitive नववार्षिकदेशीयायाः navavārṣikadeśīyāyāḥ
नववार्षिकदेशीययोः navavārṣikadeśīyayoḥ
नववार्षिकदेशीयानाम् navavārṣikadeśīyānām
Locative नववार्षिकदेशीयायाम् navavārṣikadeśīyāyām
नववार्षिकदेशीययोः navavārṣikadeśīyayoḥ
नववार्षिकदेशीयासु navavārṣikadeśīyāsu