Sanskrit tools

Sanskrit declension


Declension of नववार्षिकदेशीय navavārṣikadeśīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववार्षिकदेशीयम् navavārṣikadeśīyam
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयानि navavārṣikadeśīyāni
Vocative नववार्षिकदेशीय navavārṣikadeśīya
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयानि navavārṣikadeśīyāni
Accusative नववार्षिकदेशीयम् navavārṣikadeśīyam
नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीयानि navavārṣikadeśīyāni
Instrumental नववार्षिकदेशीयेन navavārṣikadeśīyena
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयैः navavārṣikadeśīyaiḥ
Dative नववार्षिकदेशीयाय navavārṣikadeśīyāya
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयेभ्यः navavārṣikadeśīyebhyaḥ
Ablative नववार्षिकदेशीयात् navavārṣikadeśīyāt
नववार्षिकदेशीयाभ्याम् navavārṣikadeśīyābhyām
नववार्षिकदेशीयेभ्यः navavārṣikadeśīyebhyaḥ
Genitive नववार्षिकदेशीयस्य navavārṣikadeśīyasya
नववार्षिकदेशीययोः navavārṣikadeśīyayoḥ
नववार्षिकदेशीयानाम् navavārṣikadeśīyānām
Locative नववार्षिकदेशीये navavārṣikadeśīye
नववार्षिकदेशीययोः navavārṣikadeśīyayoḥ
नववार्षिकदेशीयेषु navavārṣikadeśīyeṣu