| Singular | Dual | Plural |
Nominative |
नववितृण्णः
navavitṛṇṇaḥ
|
नववितृण्णौ
navavitṛṇṇau
|
नववितृण्णाः
navavitṛṇṇāḥ
|
Vocative |
नववितृण्ण
navavitṛṇṇa
|
नववितृण्णौ
navavitṛṇṇau
|
नववितृण्णाः
navavitṛṇṇāḥ
|
Accusative |
नववितृण्णम्
navavitṛṇṇam
|
नववितृण्णौ
navavitṛṇṇau
|
नववितृण्णान्
navavitṛṇṇān
|
Instrumental |
नववितृण्णेन
navavitṛṇṇena
|
नववितृण्णाभ्याम्
navavitṛṇṇābhyām
|
नववितृण्णैः
navavitṛṇṇaiḥ
|
Dative |
नववितृण्णाय
navavitṛṇṇāya
|
नववितृण्णाभ्याम्
navavitṛṇṇābhyām
|
नववितृण्णेभ्यः
navavitṛṇṇebhyaḥ
|
Ablative |
नववितृण्णात्
navavitṛṇṇāt
|
नववितृण्णाभ्याम्
navavitṛṇṇābhyām
|
नववितृण्णेभ्यः
navavitṛṇṇebhyaḥ
|
Genitive |
नववितृण्णस्य
navavitṛṇṇasya
|
नववितृण्णयोः
navavitṛṇṇayoḥ
|
नववितृण्णानाम्
navavitṛṇṇānām
|
Locative |
नववितृण्णे
navavitṛṇṇe
|
नववितृण्णयोः
navavitṛṇṇayoḥ
|
नववितृण्णेषु
navavitṛṇṇeṣu
|