Sanskrit tools

Sanskrit declension


Declension of नववितृण्णा navavitṛṇṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववितृण्णा navavitṛṇṇā
नववितृण्णे navavitṛṇṇe
नववितृण्णाः navavitṛṇṇāḥ
Vocative नववितृण्णे navavitṛṇṇe
नववितृण्णे navavitṛṇṇe
नववितृण्णाः navavitṛṇṇāḥ
Accusative नववितृण्णाम् navavitṛṇṇām
नववितृण्णे navavitṛṇṇe
नववितृण्णाः navavitṛṇṇāḥ
Instrumental नववितृण्णया navavitṛṇṇayā
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णाभिः navavitṛṇṇābhiḥ
Dative नववितृण्णायै navavitṛṇṇāyai
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णाभ्यः navavitṛṇṇābhyaḥ
Ablative नववितृण्णायाः navavitṛṇṇāyāḥ
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णाभ्यः navavitṛṇṇābhyaḥ
Genitive नववितृण्णायाः navavitṛṇṇāyāḥ
नववितृण्णयोः navavitṛṇṇayoḥ
नववितृण्णानाम् navavitṛṇṇānām
Locative नववितृण्णायाम् navavitṛṇṇāyām
नववितृण्णयोः navavitṛṇṇayoḥ
नववितृण्णासु navavitṛṇṇāsu