Sanskrit tools

Sanskrit declension


Declension of नववितृण्ण navavitṛṇṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववितृण्णम् navavitṛṇṇam
नववितृण्णे navavitṛṇṇe
नववितृण्णानि navavitṛṇṇāni
Vocative नववितृण्ण navavitṛṇṇa
नववितृण्णे navavitṛṇṇe
नववितृण्णानि navavitṛṇṇāni
Accusative नववितृण्णम् navavitṛṇṇam
नववितृण्णे navavitṛṇṇe
नववितृण्णानि navavitṛṇṇāni
Instrumental नववितृण्णेन navavitṛṇṇena
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णैः navavitṛṇṇaiḥ
Dative नववितृण्णाय navavitṛṇṇāya
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णेभ्यः navavitṛṇṇebhyaḥ
Ablative नववितृण्णात् navavitṛṇṇāt
नववितृण्णाभ्याम् navavitṛṇṇābhyām
नववितृण्णेभ्यः navavitṛṇṇebhyaḥ
Genitive नववितृण्णस्य navavitṛṇṇasya
नववितृण्णयोः navavitṛṇṇayoḥ
नववितृण्णानाम् navavitṛṇṇānām
Locative नववितृण्णे navavitṛṇṇe
नववितृण्णयोः navavitṛṇṇayoḥ
नववितृण्णेषु navavitṛṇṇeṣu