Sanskrit tools

Sanskrit declension


Declension of नववृष navavṛṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववृषः navavṛṣaḥ
नववृषौ navavṛṣau
नववृषाः navavṛṣāḥ
Vocative नववृष navavṛṣa
नववृषौ navavṛṣau
नववृषाः navavṛṣāḥ
Accusative नववृषम् navavṛṣam
नववृषौ navavṛṣau
नववृषान् navavṛṣān
Instrumental नववृषेण navavṛṣeṇa
नववृषाभ्याम् navavṛṣābhyām
नववृषैः navavṛṣaiḥ
Dative नववृषाय navavṛṣāya
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Ablative नववृषात् navavṛṣāt
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Genitive नववृषस्य navavṛṣasya
नववृषयोः navavṛṣayoḥ
नववृषाणाम् navavṛṣāṇām
Locative नववृषे navavṛṣe
नववृषयोः navavṛṣayoḥ
नववृषेषु navavṛṣeṣu