Singular | Dual | Plural | |
Nominative |
नववृषः
navavṛṣaḥ |
नववृषौ
navavṛṣau |
नववृषाः
navavṛṣāḥ |
Vocative |
नववृष
navavṛṣa |
नववृषौ
navavṛṣau |
नववृषाः
navavṛṣāḥ |
Accusative |
नववृषम्
navavṛṣam |
नववृषौ
navavṛṣau |
नववृषान्
navavṛṣān |
Instrumental |
नववृषेण
navavṛṣeṇa |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषैः
navavṛṣaiḥ |
Dative |
नववृषाय
navavṛṣāya |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषेभ्यः
navavṛṣebhyaḥ |
Ablative |
नववृषात्
navavṛṣāt |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषेभ्यः
navavṛṣebhyaḥ |
Genitive |
नववृषस्य
navavṛṣasya |
नववृषयोः
navavṛṣayoḥ |
नववृषाणाम्
navavṛṣāṇām |
Locative |
नववृषे
navavṛṣe |
नववृषयोः
navavṛṣayoḥ |
नववृषेषु
navavṛṣeṣu |